Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 394
________________ 055 सम्य० ॥१८४॥ 5 DDCARRANGARA ततः क्षितिपतिरलतसिंहासनो जनैरपृच्छयत-देव ! किमेतदाश्चर्यम् एतच्छ्रवणायोत्के अस्मच्छ्रवणे तत्प्रसद्य समा-8 स० टी० दिश्यतां, ततो नृपोऽवोचत्-हंहो श्रूयतां सावधानमानसाः-अस्ति श्रीवल्लिसमुल्लासनघनाघनं विजयवर्द्धनं नाम नगरं, तत्र शत्रुद्विपवित्रासनशार्दूलः शार्दूलो नाम नृपः, तस्य सर्वजनजनितानन्दा आनन्दा नाम पट्टमहादेवी, तयोजगजनमनस्तापोपशमनहरिचन्दनश्चन्दनो नाम नन्दनः, तस्य च पुरोहितसुतविष्णुना मत्रितनयेन सुधिया श्रेष्ठितनूजेन शङ्खन च सह सौहार्दमाशैशवमसङ्ख्यसौख्यजनकमजनि । सोऽन्यदा राजकुमारो गुणैरिव तैर्मित्रैरनुगतो वाह्यालिकेलिश्रान्तो विश्रान्तो रसालशालतले, तत्र चैकं कापालिक विलोक्य ननाम, सोऽप्याशीर्वादमदात्-निचाङ्गचङ्गलावण्यविडम्बितमनोभव ! । नागलोकाङ्गनानाथो, भव भूमीन्द्रनन्दन !॥१॥ तदाशीर्वचः श्रुत्वा कुमारस्तं व्याजहार-महर्षे ! मम मनुष्यलोकवासिनः कुतो भवदाशीर्वादसत्यता सम्भविता ?, त्रिदण्ड्यप्यवादीत्-कुमार ! मैवं वादीः,४ ममाशीर्वादः संवाद्येव, तव मित्रसहायस्य साधकधुरन्धरस्य अथवा मयि निर्विकल्पे कल्पज्ञेच किं नाम दुःसाधं ?, (कार्य परं देशान्तरविलोकनं भवता) ते तु कापुरुषा एव ये नाम नानाश्चर्यधरां धरां नालोकयन्ति यतः-गोष्ठाश्वैः किमु तैर्गेहेनर्दिभिः कूपदरैः । ये निश्शेषां न वीक्षन्ते, नानाश्चर्यमयीं महीम् ॥ १॥ ततः कापालिकवचनरचनाप्रपञ्चचन्द्रोदयेन समुल्ललास भूवासवसुतमानसे रागसागरः । चन्दनस्तं सत्कृत्य विसृज्य च खागारमगात् । अथ सुहृत्सहायः कुमारो ॥१८॥ रजन्यांगत्वा नागाङ्गनासङ्गमोपायंकापालिकं पप्रच्छ।सोऽप्यूचे-कुमार। शृणु, इह महीमहेलास्तनोपमानमातन्वानोवि 55-0%A5% Hann Educat an interational For Privale & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506