Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
३०
अनुसंधान- २६
गति: अनुमीयते । “स्युरावेशिक आगन्तुरतिथिर्ना गृहागते" इत्यमरः । अथवा नाऽस्ति तिथिर्येषां तेऽतिथयः ।
तथा चाऽऽह - तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ||१||
इति कारिकोक्त्या तु सर्वत्यागवान् समभावभावितात्माऽनगार एव गृह्यते । गृहागतः प्राघूर्णकादिस्तु अभ्यागतशब्देनोच्यते' अत्र तु न तथा । देवताश्च पितरश्च अतिथयश्च देवतापित्रतिथयः । क्रियते इति कृधातोर्भावे शप्रत्यये टापि च क्रिया । "क्रिया आरम्भे, चेष्टायां, इन्द्रियव्यापारे, पाकादिशब्दप्रवृत्तिनिमित्ते, फलव्यापाररूपे, धातोरर्थे, निष्कृतौ पूजायां शिक्षायां, चिकित्सायां करणे, गर्भधानादिसंस्कारे, व्यवहारपादविशेषे च " । देवतापित्रतिथीनां क्रियाः यागश्राद्धदानादिका: । जैनमते तु स्तवनभक्तिसत्कारादिकाः देवतापित्रतिथिक्रिया: । अर्यते गम्यते - प्राप्यते इत्यर्थः, अथवा अर्ध्यतेऽसाविति अर्थधातोरचि अर्थः । देवतापित्रतिथिक्रिया एव अर्थ:प्रयोजनं यस्याः सा देवतापित्रतिथिक्रियार्थी, तां देवतापित्रतिथिक्रियार्थाम् । तां धेनुम् । अनु अञ्चतीति अनुपूर्वात् अञ्च्धातोः क्विपि अन्वक्अनुपदम् । ययौ - जगाम । सताम् उत्तमानाम् ।
केषाञ्चिन्मते 'मनण्- पूजायां' युजादिः । 'मनिण् स्तम्भे' स्तम्भो गर्वः, चुरादिरात्मनेपदी, पक्षे मनतीति चन्द्रः । अन्यत्र 'मर्निच् - ज्ञाने' दिवादिः । 'मनूयि-बोधने तनादि: । अत्र तु गर्वार्थो न संभवति, तेन मन्यतेऽसाविति 'ज्ञानेच्छार्चार्थञीच्छील्यादिभ्यः क्तः ' ( ५/२/९२ || ) इति 'श्रीसि० हे० श० ' सूत्रेण 'मतिबुद्धिपूजार्थेभ्यश्च [३।२।१८८ ।।] इति 'पाणिनीय' सूत्रेण च वर्तमाने 'ते' मत:, तेन मतेन - मान्येन । सतामित्यत्र 'कर्मणि कृत:' ( २२२०८३||) इति 'श्री सि०हे०श०' सूत्रेण 'क्तस्य च वर्तमाने' [२|३|६७|| ] इति 'पाणिनीय' सूत्रेण च षष्ठी । तेन सतां मतेन सद्भिः मान्येन तेन राज्ञा । उपपद्यते स्मेति उपपन्नायुक्ता । सा धेनुः । सतां मतेन विधीयते इति विधि:, तेन विधिना - अनुष्ठानेन उपपन्ना-युक्ता । साक्षात् - प्रत्यक्षा, श्रद्धा-आस्तिक्यबुद्धिरिव । बभौ - शुशुभे । 'सद्धिर्मान्येन विधिना युक्ता श्रद्धोपपन्नेति' कथनेन ज्ञानक्रियाभ्यां मोक्षः इति जैनसूत्रं सत्यापयति । श्रद्धां विना व्यवहारोऽपि नोपपद्यते । यथाऽस्याऽयं १. अम० द्वि० ब्रह्मवर्गे
-
१४२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93