Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
५४
अनुसंधान-२६
लिङ्गदर्शनादानन्दो युज्यत इत्यर्थः ।। ।
वाच्यपरिवर्तनं त्वेवम्- तया वत्सोत्सुकयाऽपि स्तिमितया (सत्या) सपर्या प्रत्यग्राहि इति ताभ्यां ननन्दे । हि भक्त्योपपन्नेषु तद्विधानां प्रसादचिह्नः पुरःफलैः भूयते ॥
धेनुः यद्यपि सायंकाले निजवत्सालोकनार्थमत्यन्तं विह्वला आसीत् । तथाऽपि सा राज्ञा विहितां पूजां निश्चलभावेन स्वीचकार । तत्तस्यां प्रसन्नताचिह्न विलोक्य सुदक्षिणादिलीपौ निर्भरमानन्दतुः । यतो भक्तजनान् प्रति महात्मनां प्रसादः अचिरेणैव भक्तानामिष्टसिद्धिं कथयति, इति सरलार्थः ॥२२॥
गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधिं दिलीपः । दोहावसाने पुनरेव द्रोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥२३॥
गुरोरिति । भुज्येते आभ्यामिति भुजौ । 'भुजन्युब्जं पाणिरोगे (४।१।१२०॥) इति श्री सि०' सूत्रेण घञ् निपात्यते पुंस्त्रीलिङ्गः । "भुजो बाहुः प्रवेष्टो दोर्बाहा" इति हैमः । “भुजबाहू प्रवेष्टो दोः' इत्यमरः । 'पाणि०' मते भुजधातोर्घबर्थे करणे कः नि० कत्वाभाव: । "बाहौ, करे, त्रिकोणचतुष्कोणादिक्षेत्रस्य रेखाविशेषे, लीलावत्यादिप्रसिद्धे-"तथायते, तद्भुजकोटिघातः" । उच्छिद्यन्ते स्म इति उच्छिन्नाः । इयर्तीति रिपुः । 'कस्यनिस्यामिपुक् ॥७९८॥ इति 'उणादिश्रीसि०' सूत्रेण पुकि रिपुः । शत्रौ । "प्रतिपक्षः परो रिपुः शात्रवः प्रत्यवस्थाता प्रत्यनीकोऽभियात्यरी दस्युः सपनोऽसहनो विपक्षो द्वेषी द्विषन् वैर्यहितो जिघांसुः दुर्हत् परेः पन्थकपन्थिनौ द्विट् प्रत्यर्थ्यमित्रावभियात्यराती" इति हैमः । 'पाणिनीय मते तु रप्धातोः कुप्रत्यये पृषोदरादित्वात् "रिपुः शत्रौ चोरनामगन्धद्रव्ये, ज्योतिषोक्ते लग्नापेक्षया षष्ठस्थाने, कामक्रोधादिषु च" । अत्र तु शञ्चर्थः । भुजाभ्या: उच्छिन्नाः रिपवो येन स भुजोच्छिन्नरिपुः बाहुविध्वंसितारिः । दिलीपः ।
दारयन्ति दीर्यन्ते वा एभिरिति वा दाराः । 'पुंलिङ्गो दारप्राणा सुवल्वजा
१. अभि० चि० तृ० ५८९ । २. अम० द्वि० मनुष्यवर्गे - १२३३ । ३. अभि० चि० तृ० ७२८-२९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93