Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२६
अत्र तु गोशब्देन इषद्रक्तवर्णा गृष्टिः वञ्जुला पीनोघ्नी नैचिकीत्यादिरूपा गौग्रह्या । "गौरुदके दृशि स्वर्गे दिशि पशौ रश्मौ वज्रे भूमिविषौ गिरि" इत्यनेकार्थसङ्ग्रहः । दशस्वर्थेषु स्त्रीपुंसाः । अन्ये तु "वागादौ स्त्रियाम्, स्वर्गादौ पुंसि, पशौ द्वयोर्जलाक्ष्णोः क्लीबे" इत्याहुः । उदके यथा- 'गावो वहन्ति विमलाः शरदि स्रवन्त्याम्' । दृशि यथा - 'गोजलाद्रितकपोलतलास्ताः' । स्वर्गे यथा- 'स गोपतिर्वज्रविघट्टनेन ' । दिशि यथा - 'गोभ्यः संभृतसद्वित्त:' । पशौ यथा- 'गावश्चरन्ति कमलानि सकेसराणि' । रश्मौ यथा - [ 'गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चौरेरिवाशु पशवः प्रपलायमानैः ॥ ] ( कल्याणमन्दिरे) । वज्रे यथा - 'गोघातेनैव शैलाः " । भूमौ यथा- [जुगोप गोरूपधरामिवोर्वीम् ( ? ) ] ( रघौ ) ॥ इषौ यथा'गोभिः संभिन्नसन्नाहः' ! गिरि यथा - [.....] ॥
गिरि-यथा
८६
आविष्कृताशेषपदार्थसार्था दोषानुषक्तं तिमिरं विधूय । गावः प्रथन्तेऽस्खलितप्रचारा यस्येह तं वीररविं प्रणम्य ॥१॥ इति जिनेश्वरसूरयोऽष्टकवृत्तौ ।
अत्र वीरपक्षे वाणी रविपक्षे च किरणः इति । 'पा०' मते तु गच्छतीति गम्लू-गतौ' धातोः डोप्रत्यये गौ: पुं० । “वृषभे, स्वर्गे, किरणे, वज्रे, जले, पशौ, चन्द्रे, वायौ, सूर्ये, ऋषभनामौषधौ च सौरभेय्याम् दृष्टौ, बाणे, दिशि, मातरि, वाचि, भूमौ च स्त्री०" । अत्र तु सौरभेयी I
अथ गोशब्दस्य गच्छतीति गौरिति व्युत्पत्त्या गति - क्रियावत्येव सुरभिर्वाच्योऽर्थस्स्यात्तथा च स्थितायामुपविष्टायां वा गमनाभाववत्यां गवि गोशब्दप्रवृत्तिर्न स्यादिति चेत् । न । व्युत्पत्तिमात्रमेवैतद्गच्छतीति गौरिति, न तु प्रवृत्तिनिमित्तम् । अन्यथा गमनक्रियावति पुरुषेऽपि गोशब्दप्रवृत्तिः स्याद्, न च सा भवतीति प्रवृत्तिनिमित्तबलादेव वाच्ये वाचकप्रवृत्तिः । प्रवृत्तिनिमित्तत्वं च " वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्" । तस्यां गवि - कामे (म) धेनौ ।
तस्थौ इति ‘ष्ठां-गति-निवृत्तौ' धातो: 'तत्र क्वसुकानौ तद्वत् (५|२२|| )
१. अनेकार्थसङ्ग्रहे प्र० ६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93