Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
December
-
2003
५५
इति लिङ्गानुशासनवचनात् बहुवचनान्तश्च' । 'एकवचनान्तोऽपि दृश्यते यल्लक्ष्यं (यथालक्ष्यं ?) “धर्मप्रजासम्पन्ने दारे, नाऽन्यं कुर्वीत" इति । 'न्यायावाया(ध्यायोद्यावसंहारावहाराधारदारजारम्) (५|३|१३४ | | ) इति 'श्री सि० ' सूत्रेण घटादिदृधातोः णिचि घनिपातने दाराः । " अथ सधर्मिणी पत्नी सहचरी पाणिगृहीती गृहिणी गृहा दाराः क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः द्वितीयोढा कलत्रं च" इति हैर्मः । “भार्या जायाऽथ पुंभूम्नि दाराः" इत्येमर: । 'पाणिनीय' मते तु दारयन्ति भातृस्नेहम् इति दृधातोः णिचि अचि च "दाराः पुं० बहुवचनं पल्याम्" । सा हि पत्युर्भ्रातृस्नेहं भिनत्तीति लोकप्रसिद्धम् । दारैः सह वर्तमान: सदारः, तस्य सदारस्य सभार्यस्य ।
'गृणाति धर्म' मिति गुरुः । 'कृ-गृ ऋत उर् च' ||७३४|| 'उणादिश्री० सि० ' सूत्रेण 'गृश्-शब्दे' इति धातोः किदुप्रत्यये ऋकारस्य चाऽरि गुरुः । गुरु: आचार्य: लघुप्रतिपक्षः पूज्यश्च जनः । “गुरुर्धर्मोपदेशकः" इति हैमः । 'निषेकादिकरो गुरुः' इत्यन्ये । 'गिरती 'ति गुरुः इति तु महदर्थे । 'गृणाति उपदिशती 'ति गुरुः । "बृहस्पतिः सुराचार्यो जीवश्चित्रशिखण्डिजः वाचस्पतिद्वादशाचिर्धिषण: फल्गुनीभवः गीर्बृहत्योः पतिरुतथ्यानुजाङ्गिरसौ गुरुः" इति हैमैं: । 'पाणिनीय' मते तु गिरत्यज्ञानमिति गृणात्युपदिशति वा धर्ममिति गृधातोः कुप्रत्यये उचि च" गुरु:
निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चाऽन्येन स विप्रो गुरुरुच्यते ॥१॥ इति मनूक्ते निषेकादिकर्तरि पित्रादौ ।
" स गुरुर्यः क्रियां कृत्वा, वेदमस्मै प्रयच्छति " इत्युक्ते आचार्ये, शास्त्रोपदेष्टरि, सम्प्रदायप्रवर्तके, उपाध्याये, तान्त्रिकमन्त्रीपदेष्टरि, बृहस्पतौ तदधिदैवे पुष्ये, द्विमात्रे, दीर्घे, स्वरवर्णे, बिन्दुविसर्गयुक्ते एकमात्रे, संयुक्तवर्णात्पूर्वस्थिते एकमात्रेऽपि वर्णे, द्रोणाचार्ये कपिकच्छायाञ्च,
१. अभि० चि० तृ० ५१२-१३ ।
२. अम० द्वि० मनुष्यवर्गे - १०८५ |
३. अभि० चि० प्र० ७७ ।
४. अभि० चि० द्वि० ११८-१९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93