Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 70
________________ December - 2003 ७७ तदीयमाक्रन्दितमार्तसाधोगुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥२८॥ तदीयमिति । गुह्यतेऽनयेति भिदादित्वात् अङि गुहा-गह्वरम् । "अखातबिले तु गह्वरं गुहा" इति हैमः । “गुह: स्कन्दे गुहा पुनः, गह्वरे सिंहपुच्छ्यां च" इत्यनेकार्थसङ्ग्रहः । 'पा०' मते गुह पुं० । गुद्धातोः कप्रत्यये "कार्तिकेये, अश्वे, राममित्रे, शृङ्गवैराधिपे चण्डालनाथे गते विष्णौ च पुं०, सिंहपुच्छीलतायाम्, अकृत्रिमे, देवखाते, पर्वतगर्ने हृदये च स्त्री०" । "गुहां प्रविष्टो" इति श्रुतिः, “सैषा गुहा दुरवगाहा" इति च श्रुतिः । “दरि तु कन्दरो वा स्त्री देवखातबिले गुहा" इत्यमरः । अत्र तु गह्वरार्थः । नितरां बध्यते स्मेति निबद्धः-नियन्त्रितः । "बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः, (सन्दानितः संयतश्च) इति हैमः । शपति कूटोच्चारणमिति 'शा-शपि-मनि-कनिभ्यो दः' ॥२३७।। इति 'उणादिश्रीसि०' सूत्रेण 'शपी-आकोशे' धातोः दप्रत्यये शब्द:श्रोत्रग्राह्योऽर्थः । यद्वा शब्द्यते इति शब्दः । "शब्दो निनादो निर्घोप: स्वानो ध्वानः स्वरो ध्वनिः, निर्बादो निनदो हादो निःस्वानो नि:स्वनः स्वनः, रवो नादः स्वनिर्घोष: संव्याभ्यो राव आरवः, क्वणनं निक्वणः वाणो निक्वाणश्च वणो रणः" इति हैमः । 'शब्द-शब्दकरणे' अदादिः चुरादिः उभ० सक० सेट्धातो: घबि शप्धातोर्दन्प्रत्यये वा शब्दः पुं० "ध्वन्यात्मके, वर्णात्मके च श्रोत्रेन्द्रियग्राह्ये, नैयायिकादिमते आकाशादिस्थे गुणभेदे च" ! आकाशगुणः शब्दः' इति नैयायिकाः । तदसाम्प्रतम् । शब्दप्रतिघातादेरनुग्रहोपघातदर्शनात् फोनोग्राफादिषु गृह्यमाणत्वाच्च भाषात्वपरिणतभाषावर्गणापुद्गलस्कन्धरूपोऽयम् । प्रथधातोर्डतिप्रत्यये प्रति अव्ययं, "व्याप्ती, लक्षणे, कञ्चित्प्रकारमापन्नस्य कथने, भागे, प्रतिदाने, प्रतिनिधीकरणे, स्तोके, क्षेपे, निश्चये, व्यावृत्तौ, आभिमुख्ये, स्वभावे च" । अत्र व्याप्त्यर्थः । प्रतिरूप:(गत:) शब्दः प्रतिशब्दः-प्रतिध्वनिः । दृणाति हुस्वभावमिति १. अभि० चि० च० १०३३ । २. अनेकार्थसङ्ग्रहे द्वि० ५८५ । ३. अम० द्वि० शैलवर्गे - ६४४ । ४. अभि० चि० तृ० ४३८-३९ । ५. अभि० चि० ष० १३९९-१४०० । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93