Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 55
________________ ६२ अनुसंधान-२६ पदोंऽहिश्चलनः क्रम: " इति हैमः । यद्वा 'क्रम्-गतौ वा भ्वादिः पक्षे दिवादिः पर० सक० सेट, कामति क्राम्यति इति क्रम्धातोर्घजि क्रमः पुंलि० । "नियतपूर्वापरभावरूपे, विधाने, अनुक्रमे, शक्ती, आक्रमणे, पादे च" । अत्र त्वनुक्रमार्थः । तेन क्रमेण-परिपाट्या । स्वपिति स्मेति स्वप्धातोः कर्तरि ते सुप्ता, तां सुप्तां-निद्रिताम् । अनु-पश्चात् संविवेश-सुष्वाप । प्रकर्षेणाऽतत्यत्रेति 'प्रादतेरर्' ॥९४५॥ इति '[उणादि०] श्रीसि०'सूत्रेण प्रपूर्वात् 'अत्-सातत्यगमने' इति धातोः अप्रत्यये प्रात:-प्रभातम् । "प्रगे प्रातरहर्मुखे" इति हैम: । 'पाणि०' मते अरुप्रत्यये प्रातर् अव्ययं प्रभाते, 'प्रातःकालो मुहूर्तान् त्रीन्' इति स्मृत्युक्ते सूर्योदयावधि त्रिमुहूर्तकाले च" । प्रात:-प्रातःकाले । उत्तिष्ठिति स्मेति-उत्पूर्वात् स्थाधातोः कर्तरि क्ते उत्थिता । पूर्वं सुप्ता पश्चादुत्थिता सुप्तोत्थिता, तां सुप्तोत्थिताम्-शयनोत्थितां जागरितामित्यर्थः । अनु पश्चात्, उदतिष्ठत्-उत्थितवान् । अत्राऽनुशब्देन धेनु-राजव्यापारयोः पौर्वापर्यमुच्यते । क्रमशब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम् । 'भागिनि च प्रतिपर्यनुभिः (२१२॥३७॥) इति 'श्री सि०' सूत्रेण अनुयोगे 'कर्मप्रवचनीययुक्ते' [२१३८।।] इति 'पा०' सूत्रेण चाऽनुयोगे 'अनुर्लक्षणे' [१।४।८४।।] इति 'पा०' सूत्रेण अनो: कर्मप्रवचनीयसंज्ञा । ततो द्वितीया || वाच्यपरिवर्तनं त्वेवम् - गोप्ना गृहिणीसहायेनाऽन्तिकन्यस्तबलिप्रदीपां तामन्वास्य क्रमेण सुप्तामनुसंविविशे प्रात: सुप्तोत्थितामनूदस्थीयत ॥ तस्या नन्दिन्या निकटे बलिप्रदीपादिपूजासामग्री संस्थाप्य तस्या उपवेशनानन्तरं सुदक्षिणादिलीपौ उपविविशतुः । क्रमेण निद्रायुक्तायां तस्यां तावपि निद्रां प्राप्तवन्तौ, प्रातःकाले च सुप्तोत्थितायां तस्यां तावपि उदतिष्ठताम्, इति सरलार्थः ॥२४॥ इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः । सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥२५॥ इत्थमिति । अनेन प्रकारेणेति 'कथमित्थम्' (७।२।१०३||) इति १. अभि० चि० त० ६१६ । २. अभि० चि० १० १५३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93