Book Title: Raghuvansh Dwitiya Sarga Tika
Author(s): Dharmkirtivijay
Publisher: ZZ_Anusandhan
View full book text
________________
३६
अनुसंधान-२६ उपवासभङ्गः प्रचुरदोषसम्भवश्च ।.
वाच्यपरिवर्तनं त्वेवम् - वसिष्ठधेनोरनुयायी वनान्तादावर्तमान: स: वनितया निमेषालसपक्ष्मपङ्क्त्या सत्या लोचनाभ्यामुपोषिताभ्यामिव पपे ॥
वल्लभस्याऽदर्शनेनाऽधीरा सुदक्षिणा नन्दिन्या सह वनात् प्रत्यागच्छन्तं दयितं विलोक्य तृष्णाविस्फारितेन स्वनेत्रयुगलेन प्रियं पति निर्भरं ददर्श । यथा कश्चिदुपोषित: पिपासितः सन् मुहुर्मुहुः मधुरं जलं पीत्वाऽपि न शान्ति प्राप्नोति, तथा सुदक्षिणायाः प्रियतमदर्शनवियोगतापितं नेत्रयुगलमपि सुधावत्प्रियतमरूपं मुहुर्मुहुः दृष्ट्वाऽपि न तृप्ति लेभे, इति सरलार्थः ॥१९॥
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपल्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ॥२०॥
पुरस्कृतेति । वर्तन्तेऽनेनेति वृत्धातो: 'मन्' ॥११३॥ इति 'उणादिश्रीसि०' सत्रेण मनप्रत्यये वर्त्म क्लीबलिङ्गः । "पदव्येकपदी पद्या पद्धतिवर्त्मवर्तनी । अयनं सरणिर्मार्गोऽध्वा पन्था निगमः सृतिः" इति हैम:' । तस्मिन् वर्त्मनि । पृथिव्याः ईशः, 'पृथिवीसर्वभूमेरीशज्ञातयोश्चाञ् (६।४।१५६।।) इति 'श्रीसि०'सूत्रेण अबि पार्थिवः, 'तस्येश्वरः' [५।४।४२॥] इति 'पाणिनीय' सूत्रेण वाऽजि प्रत्यये पार्थिवः । "राजा राट् पृथिवीशकमध्यलोकेशभूभृतः । महीक्षित पार्थिवो मूर्धाभिषिक्तो भूप्रजानृपः" इति हैम: । तेन पार्थिवेन । पूर्वे देशे पुरः पुरस्तात् इति 'पूर्वावराधरे[भ्यो]ऽसस्तातौ पुरवधश्चैषाम् (७।२।११५||) इति 'श्रीसि०'सूत्रेण 'अस्-अस्तात्' प्रत्ययौ पुरादेशश्च । “पुरः पुरस्तात् पुरतोऽग्रतश्च (तः)" इति हैम: । कृधातोः कर्मणि क्ते 'सिद्धहेम'मते आपि 'पाणि० मते टापि च कृता । पुरः कृता पुरस्कृता । धरतीति धृधातोः 'अर्तीरिस्तु-सु-हुसृ-धू--सृ-क्षि-यक्षि-भा-वा-व्या-धा-पा-या-वलि-पदि-नीभ्यो मः ॥३३८।। इति 'उणादिश्रीसि०'सूत्रेण 'म'प्रत्यये धर्मः ।
दुर्गतिप्रसृताञ्जन्तून्यस्माद् धारयते ततः । धत्ते चैतान् शुभस्थाने तस्माद् धर्मः इति स्मृतः ॥
"धर्मः पुण्यं वृष: श्रेयः सुकृते' इति हैम:' । 'पाणि०' मते धृधातोः १. अभि० चि० चतु० ९८३ । २. अभि० चि० तृ० ६८९-९० ! ३. अभि० चि० १० १५२९ । ४. अभि० चि० ५० १३७९ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93