Book Title: Pushkarmuni Abhinandan Granth
Author(s): Devendramuni, A D Batra, Shreechand Surana
Publisher: Rajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
View full book text
________________
६२२
श्री पुष्करमुनि अभिनन्दन प्रन्थ : षष्ठम खण्ड
५ नानार्थ शब्दलौल्येन पराउचो ये रसामृतात् ।
विद्वांसस्ते कवीन्द्राणामर्हन्ति न पुनः कथाम् ॥६१ ना० द०॥ ६ श्लेषालंकारभाजोऽपि रसानिस्यन्दकर्कशाः ।
दुभंगा इव कामिन्यः प्रीणन्ति न मनो गिरः ॥७१ ना० द०॥ साहित्ये सुकुमारवस्तुनि दृढन्यायग्रहप्रन्थिले तके वा मयि संविधातरि सम लीलायते भारती॥ शय्या वास्तु मृदूत्तरच्छदवती दर्भाकुरैरास्तृता । भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतिर्योषिताम् ।।
रस गंगाधर, श्लोक ६. & मिलाइये, अभिनव भारती, पृ० २६७ तथा हिन्दी नाट्यदर्पण, पृ० ३०५ । १० गद्ध स्थायी लौल्यः । आर्द्रता स्थायी स्नेहः। आसक्तिस्थायि व्यसनम् । अरतिस्थायि दुःखम् । सन्तोषस्थायि सुखमित्यादि।
-हिना०व०पृ० ३०६ । ११ केचिदेषां पूर्वेष्वन्तर्भावमाहुरिति ।
-हि० ना०व०, पृ० ३०६ । १२ आर्द्रतास्थायिकः स्नेहो रस इति स्वसत् । स्नेहो ह्यभिषङ्गः। स च सर्वो रत्युत्साहादावेव पर्यवस्यति । तथाहि
-बालस्य मातापित्रादी स्नेहो भये मिश्रान्तः। यूनोमित्रजेन रतौ। लक्ष्मणादी भ्रातरि स्नेहो धर्ममय एव । एवं वृद्धस्य पुत्रादाविति द्रष्टव्यम् । एषैव गर्द्ध स्थायिकस्य लोल्यरसस्य प्रत्याख्याने सरणिमन्तव्या। हासे वा रतौ वान्यत्र पर्यवसानात् । एवं भक्तावपि वाच्यमिति ।
-अभि० भा० पृ० ३४१ । १३ मिलाइये-पुमर्थोपयोगित्वेन रञ्जनाधिक्येन वा इयतामेवोपदेश्यत्वात् । तेन रसान्तरसंभवेऽपि चार्ष प्रसिद्ध या संख्यानियम इति यदन्यैरुक्तं तत्प्रत्युक्तम् ।
-अभि० भा०, पृ० ३४१ । एते शृङ्गारादयो नवैव रसा रञ्जनाविशेषेण पुरुषार्थोपयोगाधिक्येन च सद्भिः पूर्वाचार्यरुपदिष्टाः सम्भवन्ति त्वपरेऽपि ।
-हिन्दी नाट्यदर्पण, पृ० ३०६ । १४ पृ० ३२०-३२१ । १५ एकाङ्गि रसमन्याङ्गमद्भुतान्तं रसोमिभिः । अलङ्घितमलङ्कार-कथाङ्ग रगलद्रसम् ।।
-ना० ३०, प्रथम विवेक, का० १५, सूत्र १२ । १६ नाटकं हि सर्वरसं, केवलमेको अंगी, तदपरे गौणाः। अद्भुत एव रसो अन्ते निर्वहणे यत्र । यतः शृगार-वीर-रौद्रे:
स्त्रीरत्न-पृथ्वीलाम-शत्रुक्षयसम्पत्तिः । करुण-भयानक-वी मत्सः तन्निवृत्तिः। इति इयता क्रमेण लोकोत्तरासम्भाव्यफल प्राप्तो भवितव्यमत्त अद्भुतेनैव । अपि च नाटकस्यासाधारणवस्तुलाभ: फलत्वेन यदि न कल्प्यते तदानीं क्रियायाः फलमात्र किञ्चिदस्त्येवेति किं तत्रोपायव्युत्पादनक्लेशेन ।
-ना०२० (हिन्दी), पृ० ३७ । १७ चिन्तामणि, भाग १, पृ० ३१७
-0--0--0--0--0--0--0--0--0--0-3
४-०-पूष्कर संस्म रण-6--0--0--0--0--0-0-0-------------------------
गरम का नुकसान होता है घोड़नदी वर्षावास में आपश्री को गैस की शिकायत थी, एक अनुभवी वैद्य ने । बताया कि दूध में जरा निंबू का रस डाल देवें तो दूध तत्काल फट जाता है । आपने दूध में जरा सा निंबू का रस डाला, किन्तु दूध फटा नहीं, आपने कहा-दूध क्यों नहीं फटा ? मैंने कहा--गुरुदेव ! जो दूध गरम होता है वह जल्दी फटता है । ठण्डे दूध को
फटने में विलम्ब लगता है । आपश्री ने चिन्तन की गहराई में डुबकी लगाते हुए कहा । -जो गरम होता है उसका नुकसान जल्दी होता है और जो ठण्डा है उसका नुकसान
दूसरा नहीं कर पाता । अत: जीवन में शांति आवश्यक है। 0-0-----------------------------------------------------
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org