Book Title: Pushkarmuni Abhinandan Granth
Author(s): Devendramuni, A D Batra, Shreechand Surana
Publisher: Rajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
View full book text
________________
३८
श्री पुष्करमुनि अभिनन्दन प्रन्थ : सप्तम खण्ड
४ उत्त०३२१७६ से ८४ के भाव को देखिये।
५ वही अ. ६।३ से १४ तक धम्मपद पापवग्गो ६-उदबिन्दु निपातेन उदकुम्भोपि पूरति ।
बालो पूरति पापस्स थोकं थोक पि आचिनं ।। धम्मपद-गा० १६१ : दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम ।
____ अरियं चट्ठङ्गिकं मग्गं दुक्खूपसमागमिनं ।। उत्तरा० अ० १६ गा०१६ : जम्मं दुक्खं जरा दुक्खं, रोगाणि मरणाणि य । अहो दुक्खो हु संसारो..........
। है वही-अ० ३२ गा० ३० से १०७ तक १० उत्त०११-३७ "रागं दोसं य छिदिया।" ११ धम्मपद गा० २६१-२६२ परदुक्खूपधानेन अत्तनो सुख मिच्छति ।
वेरसंसग्गसंसट्ठो वेरा सो न परिमुच्चति ।।
यं हि किच्चं अपविद्धं अकिच्चं पन करीयति ।। १२ गीतारहस्य हिन्दी पृ० ११२ प्रथम संस्करण १३ उत्त० अ० २०। गा० ३७ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य ।
अप्पा मित्तममित्तं च, दुप्पट्ठिय सुपट्ठिओ ।। १४ धम्मपद-गा०११६ । १५ तिलक-गीता रहस्य, पृ० १०६-१०७
१६ गीता अ०८/२८ १७ गीता अ० १६ श्लोक १ से ५ तक देवी सम्पदा-अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ।। अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशूनम् । दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ।। तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति संपदं दैवीमभिजातस्य भारत ! ॥ दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ ! संपदमासुरीम् ।
दैवी संपद्विमोक्षाय निबन्धायासुरी मता। १८ डॉ. राधाकृष्णन-भारतीय दर्शन पृ० ५३१ । १६ धम्मपद-अरहन्तवग्गो गा०६० : “गतद्धिनो विसोकस्स विप्पमुत्तस्स सब्बधि ।
सब्बगन्धप्पहीनस्स परिलाहो न विज्जति ।।" २० उत्त०-अ०८ गा०५-६।। २१ धम्मपद-गा० १२
२३ गीता अ० २/६४ २४ गीता शांकरभाष्य-अ० ३/२४-"रागद्वेष प्रयुक्तो मन्यते शास्त्रार्थ अपि अन्यथा।
रागद्वेषी ह्यस्य परिपन्थियो ॥" २५ गीता भाष्य-३/८ : नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । २६ डॉ० महेन्द्र कुमार-जनदर्शन: कर्मवाद विशेष पठनीय है । २७ भारतीय दर्शन के मूल तत्व-पृ० ५ २८ धम्मपद-गा० १-मनोपुब्बंगमा धम्मा मनोसेट्ठा मनोमया ।
मनसा चे पदुठेन भासति वा करोति वा ।।
ततो नं दुक्खमन्वेति चक्कं व बहतो पदं॥ २६ उत्त० अ० १/७ : "तम्हा विणयमेसिज्जा, सीलं पडिलभेज्जओ।" ३० वही० अ०४/१२ ३१ गीता ४/४०-"अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ।। ३२ धम्मपद गा० १० से १६ तक। ३३ वही गा० १६३ 'दुल्लभो पुरिसाजो न सो सब्वत्थ जायति ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org