Book Title: Pushkarmuni Abhinandan Granth
Author(s): Devendramuni, A D Batra, Shreechand Surana
Publisher: Rajasthankesari Adhyatmayogi Upadhyay Shree Pushkar Muni Abhinandan Granth Prakashan Samiti
View full book text
________________
Some Amphibious Expressions in Umäsväti
ex
•
.
.
.
..
.
.+++++++++++++
++
+++++++++++++++++++++++
++++++++++++++
Notes and References 1. Tattvānām arthāpām šradhanam tattvena vārthāoam śradbānam tattvärthaśradbänām tat samyakdarśanam.
-Tattva bhasya I. 2 2. Tattvāni jivādini vakşyante/ta eva ca arthāh teşam sraddhānam teşu pratyayāvadharapam.
-Tattva bhasya I. 2. 3. Jivājīvāsravabandhasamvaranitjarāmokşah tattvam.
-Tattva 1.4. Before Umāsvāti the Jaina cannon had accepted nine Dravyas. Umāsvāti, omitting Papa
and Punya, enumerates seven. Pujyapāda on the contrary, accepts nine. 4. ......iti esa saptavidhah arthāstattvam.
-Tattva Bhasya I. 4. 5. Pramitivisayaḥ padārtbah/ (b) abhidheyaḥ padarthah/ (a) padāsya padena sucitaḥ va arthah
padrāthaḥ. 6. tam laksanatah vidbanatah ca purastāt vistāreņa upadekşyāmah. - Tattva Bhasya, I. 4. 7. uktā jīvah/ajivan vakşyāmaḥ.
-Tattva Bhasya V. 1 8. ajivakāyā dharmādharmākäśapudgalah.
-Tattva V.1 9. tän laksanataḥ parastāt vaksyämaḥ.
-Tattva Bhasya V. I 10. Dravyāņi jivāḥ ca.
-Tattva V. 2 11. ete dharmādayāḥ catvāraḥ praņināḥ ca panca dravyāņi.
-Tattva Bhasya, V. 2 12. Nāmasthāpanādcavyabhāvataḥ tannyāsah.
-Tattva I. 5 Bhasya on it too is instructive. 13. Dravya ca bhavye.
-Tattva Bhasya, I. 5 14. Bhavyam iti prapyam aha/bhu práptau atmanepadi/tadeva prāpyante prăpnuvanti vā dravyāpi.
-Tattva Bhasya, I. 5 15. gunaparyayavat dravyam.
-Tattva V. 37 16. Sat dravyalaksanam.
-Tattva V. 29 This aphorism is not available in the Tattvārthādhigamasutram, (ed ) Keshavalal Prema
chand : Bengal Asiatic Society, Samvat, 1959. 17. gunan laksanataḥ vakşyāmah/bhāvāntaram samjñāntaram ca paryāyah/tadubhayam yatra vidyatetat dravyam/gunaparyayah asya asmin vā santi iti gunaparyayavat.
-Tattva Bhasya, V. 37 18. Umāsvāti considers Jiva, Dharma, Akaśa, Adharma and Pudgala to be Dravyas. But he
also mentions a view that Käla too is a Dravya, without any further comment by way of approval or disapproval. Yet the Vartikakāra Pujyapāda holds that Kāla is a Dravya. He
also holds that two definitions of Dravya are applicable to Käla. cf. Sarvärthasiddhi, V. 39 19. Sat dravyalaksanam.
- Tattva V. 29 20. Yat sat tat dravyamityarthāḥ
--Sarva. V. 29 (Kolhapur Edition, Samvat, 1825) 21. Utpädavyayadhrauvyayuktam sat
--Tattva. V. 29 22. etani dravyāṇi nityāni bhavanti/tadbhāvāvyayam nityam iti vakşyate... Tattva Bhasya, V. 3 23. guņaparyayavat dravyam.
-Tattva, V. 38 24. Utpandam vā utpanne vă utpannāni va sat.
-Tattva Bhasya, V. 31 25. Devendramuni Shastri : Jaina Darśana : Svarupa aur viśleşana, p. 59. 26. Utpādavyayadbrauvyayuktam sat iti dravyalaksanam/punah aparena prakārena dravyalaksanam pratipadayannāb guņa paryayavatdravyam.
--Sarva., V. 37 27. tān laksanataḥ vidhānataḥ ca purstāt vaksyāmah.
-Tattva Bhasya, I. 4 28. tån lakṣaṇataḥ prastat vaksyāmah.
-Tattva Bhasya V. I 29. atraha-dharmadini santi iti katham gshyate iti/atrocyate laksanataḥ..--Tattva Bhasya, V. 28 30. aha-dharmādinām dravyānām višeşalakṣaṇāni uktāni, samanya lakṣaṇam na uktāni, tadvaktavyam/ucyate sat dravyalaksanam.
--Sarva. V. 28-29.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org