Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
"वरगंघधूपचोक्खक्खएहिं कुसुमेहिं पवरदीवहिं । नेवेज्जफलजलेहि य जिणपूआ अट्टहा होइ ॥१॥" [वरगन्धधूपचोक्षाक्षतैः कुसुमैः प्रवरदीपैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ॥१॥] ४ इति । 'अवत्थतियभावणं चेव'त्ति व्याचष्टे-'होई'त्यादि, जिने छग्रस्थकेवलिसिद्धत्वलक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र छद्मस्थावस्थैवं भगवतो भावनीया, यथा-विस्फूजन्मदवारिवारणघटं रणतुरङ्गोद्भट, हर्षोल्लासिविलासिनीव्यतिकरं निःसीमसम्पदरम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गता योहीद्धन्यैरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ॥ १॥ धर्मध्याननिबद्धबुद्धिरसुहृद्भक्तेष्वमिन्नाशयो, जापानचतुष्टयस्तृणमणिस्वोपलादौ सहक । निःसनं विहरन्निदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्यैरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः ॥२॥' इत्यादि, कैवल्यावस्था पुनरेवं भावनीया, यथा-'रागायुत्कटशत्रुसंहृतिकरं यद्विक्रमक्रीडितं, लोकालोकविलोकनैकरसिकं यद् ज्ञानविस्फूर्जितम् । मूलोन्मूलितविश्वसंशयशतं यद्भारतीवलितं, धन्यैरेव जनैर्जगत्रयगुरुः सोऽयं समालोक्यते ॥१॥ अहो विहितसंमदा त्रिभुवने विभूतिर्विभोरहो कृतमहोत्सवा त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुक्तिकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चष्टितम् ॥२॥ सिद्धावस्थाऽप्येवं त्रिजगतीपतेर्भावनीया, यथा-'यस्य ज्ञानमनन्तमप्रतिहितं शेयस्थिती दर्शनं, दोषत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः। वीर्यस्यानुपमः स कोऽपि महिमाऽनन्तत्रिलोकाद्भुतः, सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते ॥ १॥५। तथा त्रिदिग्निरीक्षणविरतिः यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षणं विधेयं न पुनरन्यदिक्त्रयसम्मुखं, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात् ६, तथा चैत्यवन्दनं कर्तुकामेन सत्त्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजचरणनिक्षेपभूमेः प्रमार्जनं त्रिवारं विधेयं, तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति ७ 'वन्नाइतिय'मिति विवृणोति-'वन्नत्थालंबणओ वनाइतियं वियाणेज्जत्ति वर्णा-अकारककारादयः अर्थः-शब्दाभिधेयं आलम्बनं-प्रतिमादिरूपं एतस्मित्रितयेऽप्युपयुक्तेन भवितव्यं, तत्रालम्बनं यथा-'अष्टामिः प्रातिहार्यैः कृतसकलजगद्विस्मयः कान्तकान्तिः, सिञ्चन् पीयूषपूरैरिव सदसि जनं स्मेरदृष्टिप्रपातैः । निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदादहन्नालम्बनीयः स्फुरदुरुमहिमा वन्दमानेन देवः ॥ १॥ ८ इत्यादि । 'मुद्दातिगं' चेति व्याचष्टे-जिनमुद्रा योगमुद्रा मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यं ९ । 'तिविहं च पणिहाणं' इति विवृणोति-'कायमणोवयणनिरोहणं च तिविहं च पणिहाणं' इति कायमनोवचनानामकुशलरूपाणां निरोधनं-नियन्त्रणं शुभानां च तेषां करणमिति, तत्र कार्य सुसंवृतं कृत्वा विहितकरकुशेशयकोशो मनसि तमेवाचिन्त्यचिन्तामणिचारुचरितं वंद्यमानमहन्तं निवेश्य निजमधुरिमाधरीकृतमधुमाधुर्यया वाचैवं प्रणिधानमाधत्ते, यथा'जय त्रिजगतीपते शरण ! देहिनां श्रीजिनप्रसादवशतस्तव स्फुरतु मे विवेकः परः। भवेद्भवविरागिता भवतु संयमे निर्वृतिः, परार्थकरणो द्यमः सह गुणार्जनैर्जायताम् ॥१॥ इत्यादि १०। तत्र मुद्रात्रयमध्ये यस्या यत्र व्यापारस्तां तत्र दर्शयति-पंचंगे'त्यादि पञ्चाङ्गानि-अवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः प्रणिपात:-प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः, यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति. द्रष्टव्यं, मुद्राणामेवाधिकृतत्वात् , युक्तं च पञ्चाया अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिरूपो भवति योगमुद्रया, वन्दनं-चैत्यवन्दनं 'अरहंतचेइयाणं' इत्यादिकं जिनमुद्रया, अनुस्वारश्चात्र लुप्तो द्रष्टव्यः, इयं च पादाश्रिता योगमुद्रा हस्ताश्रितेत्युभयोरपि चैत्यवन्दने व्यापारः, प्रणिधानं 'जय वीयराये'त्यादिकं मुक्ताशुक्तिमुद्रयेति । अथ पञ्चाङ्गप्रणिपातलक्षणनिरूपणापूर्वकं एतासामेव मुद्राणां लक्षणं दर्शयति-'दोजाणू'इत्यादि, तत्र पञ्चमिरजैः सम्यक्-समीचीनतया प्रकर्षेण निपतनं-संप्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः, तत्र कानि पञ्चाङ्गानीति दर्शयति-द्वे जानुनी द्वौ करौ पश्चमकं भवत्युत्तमाकंच, तुशब्दः समुच्चयार्थचशब्दार्थः, तथा योगमुद्रा अन्योऽन्यान्तरप्रविष्टामिरकुलीमिः कृत्वा पद्मकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यामुदरोपरिसंस्थापितकूपराभ्यां भवतीति, एषा पुनर्भवति जिनमुद्रा यत्र पादयोरुत्सर्गेऽन्तरं भवति चत्वार्यकुलानि पुरत:अग्रभागे न्यूनानि च तानि पश्चिमभागे इति, मुक्ताशुक्तिमुद्रा भवति यत्र समौ मिलितौ द्वावपि गर्भितौ-उभयतोऽपि सोल्लासौ न पुनश्चिप्पटौ हस्तौ भवतः, तौ पुनर्ललाटदेशे लग्नौ कार्यावित्येके सूरयः प्रतिपादयन्ति, अन्ये पुनस्तत्रालग्नावेव वदन्ति, नेत्रमध्यभागवाकाशगतावित्यर्थः ॥ ७६ ॥ पुनर्विधिविशेषमाह
दाहिणवामंगठिओ नरनारिगणोऽभिवंदए देवे । उकिट्ट सहिहत्थुग्गहे जहन्नेण करनवगे ॥७७॥ अवनवट्ठ य अट्ठवीस सोलस य वीस वीसामा। मंगलइरियावहिया सक्कत्थयपमुहदंडेसु॥७८॥ पंचपरमेट्ठिमंते पए पए सत्त संपया कमसो । पजन्तसत्तरक्खरपरिमाणा अट्ठमी भणिआ ॥७९॥ इच्छ १ गम २ पाण ३ ओसा४ जे मे ५ एगिदि ६ अभिहया ७ तस्स ८।इरियाविस्सामेसुं पढमपया हुंति दट्ठव्वा ॥ ८॥ अरिहं १ आइग २ पुरिसो ३ लोगोऽ ४ भय ५ धम्म ६ अप्प ७जिण ८ सव्वा ९सकत्थयसंपयाणं पढमुल्लिंगणपया नेया॥८१॥ अरिहं १ बंदण २ सद्धा ३अण्णत्थू४सुद्धम५एव ६जा ७ताव८ अरिहंतचेइयथए विस्सामाणं पया पढमा ।।८२॥ अ
हावीसा सोलस वीसा य जहकमेण निदिहा । नामजिणट्ठवणाइसु वीसामा पायमाणेणं ॥८३ ॥ 'दाहिण'त्ति प्रतिमाया दक्षिणभागे स्थितः पुरुषप्राधान्यानरगणोऽभिवन्दते देवान् नारीगणश्च वामपार्धे स्थितः, तथाप्युत्कृष्टतः षष्टिह
10

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 310