________________
१८
م
م
ه
م
१८६
م
ه
.८९०९ ४९६४
م
.
ه
س
م
न्यायकोशः। . पर्व
अध्यायाः ग्रन्थसंख्या अवान्तरपाणि १ आदिपर्व २२७ ८८८४ २ सभापर्व
२५११ ३ वनपर्व
११६६४ ४ विराटपर्व
२०५० ५ उद्योगपर्व
६६९८ ६ भीष्मपर्व ११७ ५८८४ ७ द्रोणपर्व ८ कर्णपर्व ९ शल्यपर्व
३२०० १० सौप्तिकपर्व
१८८७० ११ स्त्रीपर्व
७७५ १२ शान्तिपर्व ३२९ १४७३२ १३ अनुशासनपर्व १४६ • ८००० १४ आश्वमेधिकपर्व १० १५ आश्रमवासिपर्व १६ मौसलपर्व
३२० १७ महाप्रस्थानिकपर्व १८ स्वर्गपर्व
१९२३ ८४८१६ १९ हरिवंशः
२५००० एतावानेवेदानींतनकालपर्यन्तं प्राप्तो. ग्रन्थः । लक्षसंख्यको ग्रन्थस्तु न . प्राप्तः । उपलब्धेप्येतावति ग्रन्थे बहवः केचनाध्यायाः प्रक्षिप्ताः सन्ति : न तु ते भारतकृता निर्मिताः इति विज्ञेयम् । भावः-१ अन्यनिगूढेच्छा (प्रशस्त० २ पृ० ३३) । २ सत्ता
( सामान्यम् ) । यथा द्रव्यत्वगुणत्वप्रतिषेधो भावेन व्याख्यातः ( वै०
ه
०
م
مه
mm
ww
s
سه
مر
m
ہ
२०९
مہ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org