Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
१०७८
__ न्यायकोशः। .. र्जातिः । यथा मे माता वन्ध्या इत्यादि । हेतुविरोधोपि द्विविधः स्वरूपा- सिद्धिः अव्याप्तिश्चेति । तत्र स्वरूपासिद्धेरुदाहरणं शब्दो नित्यश्चाक्षुष
त्वात् इति । अत्र चाक्षुषत्वं शब्दे नास्ति । तस्य श्रावणत्वात् इति ज्ञेयम् (प्र० च० पृ० २९ ) । अव्याप्तित्रिविधः लिङ्गस्य साध्येन तदभावेन च संबन्धः साध्यसंबन्धाभावे सति तदभावेनैव संबन्धः उभयसंबन्धा
भावश्चेति । तत्र आद्या यथा शब्दो नित्यः प्रमेयत्वात् इति । अयं हेतुः .. - साधारणानैकान्तिकः इत्युच्यते नैयायिकैः इति ज्ञेयम् । द्वितीया यथा
शब्दो नित्यः कृतकत्वात् इति । अयं हेतुः विरुद्धः इत्युच्यते नैयायिकैः इति विज्ञेयम् । तृतीया यथा सर्वमनित्यं सत्त्वात् इति । अत्र सर्वस्यापि पक्षत्वेनोभयसंबन्धो नास्ति (प्र०,च० पृ० ३० ) इति । अयं हेतुः अनुपसंहारी इति नैयायिकैरुच्यते इति विज्ञेयम् । दृष्टान्तविरोधोपि द्विविधः साध्यवैकल्यम् साधनवैकल्यं चेति । तत्राद्यो यथा मनः अनित्यम् मूर्तत्वात् परमाणुवत् इति । द्वितीयो यथा मनः अनित्यम् मूर्तत्वात् कर्मवत् इति । अत्रेदं विज्ञेयम् । दृष्टान्ते साध्यवैकल्यसाधनवैकल्यादयः उदाहरणाभासाद्याश्च यथायथं निग्रहस्थानादावन्तर्भवन्ति इति न हेत्वाभासाधिक्यम् इति नैयायिकानां सिद्धान्तः (दि. १ ) इति । आकाङ्क्षाविरहः असंगतिः । असंगतेरुदाहरणं तु ईश्वरवादिनं प्रति क्षित्यादिकं सकर्तृकम् कार्यत्वात् घटवत् इति । अत्र अनाकाङ्कितसाधनप्रयुक्तत्वादसंगतिर्भवति इति विज्ञेयम् (प्र० च० पृ० ३० )। एवम् उदाहरणभासा अपि दोषाः उदाहरणलक्षणरहिता उदाहरणवदवभासमानाः। ते चानेकप्रकाराः । तत्र साधोदाहरणे तावत् साध्यवैकल्यम् यथा मनः अनित्यम् मूर्तत्वात् इति । साधनवैकल्यं यथा मनः अनित्यम् मूर्तत्वात् कर्मवत् इति । अत्राये यन्मूर्त तदनित्यम् यथा परमाणुः इति साध्यवैकल्यम् । द्वितीये कर्मणः अनित्यत्वेपि मूर्तत्वाभावात् साधनवैकल्यम् इति विज्ञेयम् (प्र० च० पृ० ३४ )। उभयवैकल्यं यथा मनः अनित्यम् मूर्तत्वात् आकाशवत् इति । वैधयोदाहरणे साध्याभाववैकल्यम् । यथा मनः अनित्यम् मूर्तत्वात् इत्यत्र यदनित्यं न भवति तन्मूर्त न भवति यथा कर्म इति । साधनाभाव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1094 1095 1096 1097 1098 1099 1100 1101 1102