Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
(०७२
न्यायकोशः। त्वम् ( दीधि० २ अवय० पृ० १७६) इति । अन्ये तु अनुमितिहेतुज्ञानकरणधूमवत्त्वात् इति शब्दजन्यज्ञानवृत्तिप्रतिज्ञादिजन्यज्ञानावृत्तिजातियोगिज्ञानजनकवाक्यत्वम् इत्याहुः (चि० अव० २ पृ०७८-७९)। तथान्यत्रान्यदप्युक्तम् । प्रकृतपक्षान्वितस्वार्थबोधकपदोपस्थापितार्यान्वितस्वार्थबोधकन्यायावयवत्वम् । अत्र निगमनवारणाय उपस्थापित इत्यन्तं दत्तम् ( दीधि० २ अवय० पृ० १७७ ) । स्वार्थविशिष्टवैशिष्ट्यबोधजनकन्यायावयवत्वं वा । तथा हि एकवाक्यतया हेत्वर्थविशिष्टसाध्यस्य वैशिष्ट्यं भासते न पुनरवयवान्तरार्थविशिष्टस्य कस्यचित् (दीधि० २ अवय० पृ० १७७ ) इति । विशिष्टवैशिष्ट्यबोधजनकस्वार्थोपस्थितिजनकन्यायावयवत्वं वा। विशिष्टबोधजनकस्वार्थविशिष्टबोधजनकन्यायावयवत्वं वा ( दीधि० २ अवय० पृ० १७७ ) । प्रकृतपक्षतावच्छेदकावच्छिन्नान्वितस्वार्थबोधजनकहेतुविभक्तिघटितत्वे सति प्रकृतहेतुतावच्छेदकावच्छिन्नहेतुविशिष्टहेतुत्वविषयिताबहिभूतविषयिताशून्यबोधजनकवाक्यत्वं वा । अत्र विषयितायां तादृशविषयिताबहिर्भूतत्वं च तादृशविषयिताशालिनिश्चयत्वसमनियतप्रतिबन्धकतानवच्छेदकत्वम् ( ग० अव० प्रतिज्ञाग्र० पृ० ४२ ) ( हेतुग्रन्थे० पृ० ५० ) । तद्यथा एतद्भूमात् इति शब्दवृत्त्यवयवविभाजकोपाधिमत्त्वम् ( न्या० म० २ पृ० २३ )। अत्र एष चासौ धूमात् इति शब्दश्च इति विग्रहः । एतत् अयं शब्दो वह्निधूमन्यायघटकपरः । एवमुदाहरणादिलक्षणेपीयमेव रीतिर्बोध्या ( म० प्र० २ पृ० ३३)। [ख] साध्यसाधनम् (गौ० ११११३४ ) । साध्यतावच्छेदकावच्छिन्नसाध्यान्वितज्ञापकत्वबोधकः साध्यान्वितस्वार्थबोधको वावयवः इति फलितार्थः (गौ० वृ० ११११३४ )। [ग] प्राचीनास्तु पञ्चम्यन्तलाक्षणिकपदवन्यायप्रविष्टवाक्यं हेत्ववयवः इत्याहुः ( म० प्र० २ पृ० ३३ )। सोयं हेतुर्द्विविधः अन्वयिहेतुः व्यतिरेकिहेतुश्चेति । उदाहरणसाधासाध्यसाधनं हेतुः। तथा वैधात् ( गौ० १।१।३४-३५ ) इति सूत्रद्वयमत्रानुसंधेयम् । परे तु तृतीयो
न्वयव्यतिरेकी इत्यपि वदन्ति ( गौ० वृ० १११।३४ )। हेतुमत्-कार्यम् । यथा हेतुहेतुमतोः इत्यादी हेतुमत् इति शब्दस्यार्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102