Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
२०१८
साहाय्यम् —– सहायता ।
साहित्यम् - १ तत्तत्क्रिया कालवृत्तित्वम् सहवर्तमानत्वं वा । यथा एकेनापि : सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भारं वहति गर्दभी ।।
न्यायकोशः ।
इत्यादौ सहशब्दस्यार्थः । अत्र वर्तमान इत्यध्याहारात् वर्तमानत्वक्रियामायैव साहित्यबोधः इति वदन्ति ( ग० व्यु० का० ३ पृ० ९१ ) । अथ वा विद्यमान इत्यध्याहारात् विद्यमानत्वमपि सहशब्दार्थः । अत एव विद्यमानसहार्थे तृतीयेयम् इति शाब्दिकमतमपि वरीवर्ति । अत्र पुत्रेषु भारवहनकर्तृत्वाभावेपि सहशब्दप्रयोगादध्याहार आवश्यकः इति ज्ञेयम् (का० व्या० पृ० ८ ) । २ [क] तुल्यवदेकक्रियान्वयित्वम् (न्या० म० ४ ) ( दि० ४ ) । तदर्थच एककारकान्वयित्वेन तुल्ययोरेकजातीयक्रिययोरन्वयित्वम् ( समानकालीनत्वम् ) ( श० प्र० लो० ९४ टी० पृ० ११९ ) इति । [ ख ] अन्ये तु परस्परसापेक्षाणां तुल्यरूपाणामेकक्रियान्वयित्वम् इत्याहु: ( श्राद्ध० ) ( वाच० ) । शाब्दिकास्तु समभिव्याहृतत्वं सहितत्वम् इत्याहुः ( सि० कौ० ) । ३ बुद्धिविशेषविषयत्वम् । ५ काव्यज्ञास्तु पद्यात्मकं काव्यं साहित्यम् इत्याहुः । शिष्टं तु सहशब्द व्याख्याने दृश्यम् ।
सिंहासनम् — विजयो जयदो नाम रिपुघ्नोतिप्रियंकरः । दुःसहो धर्मदः शान्तः सर्वारिष्टविनाशनः । एतेष्टौ संनिधौ प्रोक्तास्तव सिंहा महाबलाः । तेन सिंहासनेति त्वं विप्रैर्वेदेषु गीयसे || ( पु० चि० पृ०७२ ) । सिद्धम् — १ इदमित्थंभूतं च इत्यभ्यनुज्ञायमानमर्थजातम् । यथा सिद्धान्त इत्यादौ सिद्धशब्दस्यार्थः ( वात्स्या० १|१|२६ ) । २ सिद्धिविषयः । ३ निश्चितम् । ४ परिनिष्ठितम् । यथा परब्रह्म सिद्धम् इत्यादौ सिद्धशब्दार्थ इति मायावादिवेदान्तिनो वदन्ति । ५ देवयोनिविशेषः इति पौराणिक आहुः | ६ मौहूर्तिकास्तु विष्कम्भादिषु मध्ये ( २१ ) एकविंशो योग: इत्याहुः । ७ कृष्णधत्तूरम् इति भिषज आहुः । ८ मन्त्रविशेषः सिद्धियुक्तमश्च इति मात्रिका आहुः । ९ शाब्दिकास्तु क्रियाविशेषः इत्याहुः | १० निष्पन्नम् इति काव्यज्ञा आहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102