Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1081
________________ न्यायकोशः। इत्याकारको बोधः ( श० प्र० श्लो० ९४ टी० पृ० १२६ )। २ पौराणिकास्तु अग्निभार्या ( अमरः २ ब्रह्मवै० २१)। यथा स्वाहयेव हविर्भुजाम् (रघु० १।५६) इत्यादौ स्वाहां तु दक्षिणे पार्श्वे (वैश्वदे०) इत्यादौ च स्वाहाशब्दस्यार्थ इत्याहुः । अत्रोक्तम् प्रकृतेः कलया चैव सर्वशक्तिस्वरूपिणी। बभूव दाहिका शक्तिरनेः स्वाहा स्वकामिनी ॥ ग्रीष्ममध्याह्नमार्तण्डप्रभाच्छादनकारिणी । त्वमनेर्दाहिका शक्तिर्भव पत्नी च सुन्दरी ॥ (ब्रह्मवै० प्र० अ० ३७ ) इत्यादि । ३ कर्मज्ञास्तु मातृकाविशेषः । यथा नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ( पितृगाथा) इत्यादौ स्वाहाशब्दस्यार्थ इत्याहुः। ४ तात्रिकास्तु दुर्गाशक्तिविशेषः । यथा दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते (दुर्गापूजामत्रः) इत्यादौ स्वाहाशब्दस्यार्थः इत्याहुः । स्वित्-(अव्ययम् ) १ प्रश्नः । २ वितर्कः । यथा तस्मिन् द्रव्यं गुणः कर्म वा इति संदेहः विशेषस्योभयथा दृष्टत्वात् । किं द्रव्यस्य सतो गुणकर्मभ्यो विशेषः आहोस्विद्गुणस्य सतः इति (वात्स्या० १।१।२३ ) इत्यादौ ग्रन्थे स्त्रिद्शब्दस्यार्थः । ३ पादपूरणार्थम् । स्वीकारः-ममेदम् इति ज्ञानात्मकः संप्रदानव्यापारः ( वीरमित्रो० दाय० * पृ० ५४३)। शिष्टं तु प्रतिग्रहशब्दव्याख्याने (पृ० ५२२ ) दृश्यम् । स्वेदः-१ पाकविशेषः ( सेको दाहः ) । २ गात्रादितो जलादेर्निष्यन्द नम् ( धर्मः )। यथा अयोनिजपार्थिवशरीरेषु यूकालिक्षादीनां शरीरं स्वेदजम् इत्यादौ ग्रन्थे स्वेदशब्दस्यार्थः । स च स्वेदः एकाङ्गसर्वाङ्गगतः स्निग्धो रूक्षस्तथैव च इति द्विविधः । स चाग्निगुणजन्यत्रयोदशविधः व्यायामोष्णसदनादिजन्यो दशविधश्च इत्यादि सुश्रुतग्रन्थे सविस्तरं प्रतिपादितम् तत् तत्र दृश्णम् । स्वेदजन्यजन्तूनाह । संस्वेदजविकारांश्च यथा येभ्यो भवन्ति च । मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च ॥ नवमेघप्रसिक्तायां पिपीलिकगदादयः । संस्वेदजास्तु विज्ञेया वृक्षगोपशुजन्तवः ॥ समिद्भ्यो माषमुद्रेभ्यः फलेभ्यश्चैव जन्तवः । जायन्ते कृमयो विप्राः काष्ठेभ्यो घुणकादयः ॥ तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102