Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः। इत्यादौ । २ आलंकारिकास्तु हास्यस्थायिभावको रसविशेष इत्याहुः ।
तदुक्तम् विकृताकारवाग्वेषचेष्टादेः कुहकाद्भवेत् । हासो हास्यस्थायिभावः - श्वेतः प्रमथदैवतः ॥ ( सा० द० परि० ३ श्लो० २१४ इति )। हि-( अव्ययम् ) १ हेतुः । २ अवधारणम् । ३ विशेषः । ४ प्रश्नः ।
५ संभ्रमः । ६ हेतूपदेशः । ७ असूया । ८ पादपूरणम् । ९ शोकः । - १० वर्धनम् । ११ गतिः । हिंसा-१ [क] नवीनमते अनुनिष्पादितमरणफलकव्यापारः (चि०४)।
स च कार्याश्रयस्य शरीरस्य स्वविषयोपलब्धेश्च कर्तृणामिन्द्रियाणां वधः । तदर्थस्तु कार्य सुखदुःखसंबेदनम् । तस्यायतनमधिष्ठनमाश्रयः शरीरम् इति । वधोत्र उपघातः पीडा वैकल्यलक्षणः प्रबन्धोच्छेदो वा प्रमापणलक्षणो वा ( वात्स्या० ३।१।६ ) । प्राचीनमते तु हिंसा [ख] साक्षान्मरणानुकूलव्यापारः (दि० गु० पृ० २२९ )। [ग] दृष्टमरणोद्देशेनानुष्ठीयमानत्वे सति अदृष्टाद्वारकमरणानुकूलव्यापारः (म० प्र० ४ पृ० ६१ )। यथा मा हिंस्यात्सर्वा भूतानि इत्यादौ न हिंस्यात्सर्वाणि भूतानि इत्यादौ च हिंसा । यथा वा अहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्यः (श्रुतिः) इत्यादौ च हिंसाशब्दस्यार्थः। अत्र दृष्टमरणेत्यनेन विशेषणेन कूपादौ गवि विनष्टे सति तत्कूपकर्तुर्गोवधकर्तृत्वप्रसङ्गः निवारित इति बोध्यम् । अदृष्टाद्वारकेत्यनेन विशेषणेन गङ्गामरणमुद्दिश्य कृतत्रिसंध्यस्तवपाठादेहिंसात्वं निवारितम् । अत एव श्येनेनाभिचरन् यजेत इत्यत्र श्येनस्य न हिंसारूपत्वम् । श्येनेनादृष्टद्वारैव शत्रुमरणजननातू ( म० प्र० ४ पृ० ६१ )। तथा हि श्येनो हि वधसाधनम् । न तु नरकसाधनम् । श्येनाच्च वधो वधाच नरकः इत्येतस्मादेव हेतुमात्रादास्तिकानां न श्येनादौ प्रवृत्तिः ( न्या० म०४ पृ० २७ ) इति । प्राचीनमते श्येनो न स्वरूपतो निषिद्धः । किंतु फलतो निषिद्धः। नव्यनैयायिकानां मते तु श्येनः स्वरूपत एव निषिद्धः। अतस्तत्र हिंसात्वमस्त्येवेति ज्ञेयम् (न्या० म० ४ पृ० २७)। अत्र श्येन इति कर्मनामधेयम् । यथा वै श्येनो निपात्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102