Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः ।
१०३७
1
1
1
(मनु० अ० ९ श्लो० २, ३, ११) इति । अन्यत्राप्युक्तम् । (अ० ५ श्लो० १४७ - १६६ ) । अधिवेत्तारं प्रत्याह आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ ( याज्ञ० अ० १ श्लो० ७६ ) इति । व्यभिचारे स्त्रिया मौण्ड्यमधः शयनमेव च । कदन्नं च कुवासश्च कर्म चावस्करोज्झनम् || ( याज्ञ० अ० १ श्लो०७० मिताक्षरायां नारदः ) । अविभाज्यं स्त्रीधनं च अध्ययध्यावाहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ ( मनु० अ० ९ श्लो० १९४ ) । पितृमातृपतिभ्रातृदत्तमध्यम्युपागतम् । आधिवेदनिकाद्यं च स्त्रीधनं तत्प्रकीर्तितम् || (याज्ञ० अ० १ श्लो० १४८ ) । स्त्रीपुरुषभेदस्तु रतिमञ्जर्याम् पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । शशो मृगो वृषोश्वश्व स्त्रीपुंसोजतिलक्षणम् ॥ इति । ३ लिङ्गरूपसंज्ञाविशेषः । यथा अटवी इत्यादिशब्देषु । अत्रेदं विज्ञेयम् । खटावीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः । तत्र प्रकृत्यर्थे योनिमत्त्व - रूपस्त्रीत्वस्यायोग्यतयानन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मान्तरमेव तत्र परंपरासंबन्धेनार्थगततया भासते इति श्रीपतिदत्तोक्तं युक्तम् । तद्भाने मानाभावात् ( ग० व्यु० स्त्री० पृ० ११९ ) इति । स्त्रीलिङ्गम् -- ( नाम ) [क] स्त्रीलिङ्गत्वेन परिभाषितं पदम् । यथा तटी इत्यादिपदम् । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । स च तटी इत्यादौ स्त्रीत्वेन ङीबादिप्रत्ययः । [ख] क्वचित् योन्यादिमत्त्वलक्षणस्त्रीत्ववाचकं पदम् । यथा न विप्रा वेदमुच्चरेत् इत्यादौ विप्रापदम् । अत्र टाबादिना प्रत्ययेनैव ( न तु प्रकृत्या ) स्वार्थस्य योन्यादिमत्त्वलक्षणस्त्रीत्वं प्रकृत्यर्थेनुभूयत इति ज्ञेयम् (श० प्र० लो० ५४ टी० पृ० ६९ ) । स्थलम् — १ [क] तत्तत्पक्षसाध्यादिवाचकप्रयोग: । यथा पर्वतपक्षकवह्निसाध्यकधूमहेतुकस्थले इत्यादौ ग्रन्थे स्थलशब्दस्यार्थः । [ ख ] तत्तद्व्यवहारजन्यशाब्दबोधविषयः । यथा पर्वते वह्निसाध्यकस्थलं हि पर्वतो वह्निमान् इति शाब्दबोधविषयो वह्निमत्पर्वतादि । २ उदाहरणवाक्यम् इति केचिद्वदन्ति । ३ जलशून्यो कृत्रिमो भूभागः । यथा ऊपरं स्थलम् इति काव्यज्ञा आहुः ( अमर : २|१ | ५ ) । ४ गजपृष्ठगतं काष्ठासनम् |
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102