Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः।
१०५९
एतासां विभाजकं तु प्रकृतपक्षप्रकृतसाधनग्रहाविरोधिनो ज्ञानस्य विषयतया तदुभयवैशिष्ट्यप्रहविरोधितावच्छेदकं रूपम् ( दीधि० २ पृ० २१७ ) इति । अत्रेदं विज्ञेयम् स्वरूपासिद्धेहेतवः पञ्च तर्काः । ते च आत्माश्रयः अन्योन्याश्रयः संशयः चक्रकाश्रयः अनवस्था चेति
( ता० र० श्लो० ९० )। स्वर्ग:-१ [क] सुखविशेषः ( मु० गु०)। यथा यागात्स्वर्गो भवति
इत्यादौ स्वर्गशब्दस्यार्थः । यथा वा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते इत्यादौ स्वशब्दस्यार्थः । इदं च इच्छामात्रसाधनसाध्यं सुखम् इति वदन्ति । अत्राम्नायते यन्न दुःखेन संभिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपनीतं च तत्सुखं स्वःपदास्पदम् ॥ (श्रुतिः) इति । अत्र दुःखासंभिन्नत्वं च स्वावच्छेदकशरीरानवच्छिन्नत्वम् । तेन दुःखसमानकालीने सुखे नातिव्याप्तिः । [ख] अधर्मानारब्धदेहावच्छेद्यसुखम् (प० च०)। २ पौराणिकास्तु देवानामावासस्थानं लोकविशेषः । तदुक्तं महाभारते उपरिष्टाच्च स्वर्लोको योयं स्वरिति संज्ञितः । ऊर्ध्वगः सत्पथः शश्वदेवयानचरो मुने ॥ नातप्ततपसः पुंसो नामहायज्ञयाजिनः । नानृता नास्तिकाश्चैव तत्र गच्छन्ति मुद्गल ॥ धर्मात्मानो जितात्मानः शान्ता दान्ता विमत्सराः। दानधर्मरता लोकाः शूराश्चाहवलक्षणाः ॥ तत्र गच्छन्ति इत्यादि । तत्र गुणप्रशंसा न शोको न जरा तत्र नायासपरिदेवने । ईदृशः स मुनें लोकः स्वकर्मफलहेतुकः ॥ न वर्तयन्त्याहुतिभिस्तेनाप्यमृतभोजनाः। तथा दिव्यशरीरास्ते न च विग्रहमूर्तयः ।। इत्यादिः । तत्र दोषास्तु कृतस्य कर्मणस्तत्र भुज्यते यत्फलं दिवि । न चान्यक्रियते कर्म मूलच्छेदेन भुज्यते ॥ सोत्र दोषो मम मतस्तस्यान्ते पतनं च यत् ( भार० व० अ० २६० ) इत्यादयः । अयं च लोकः
भूर्लोकः भुवर्लोकः स्वर्लोकः महर्लोकः जनलोकः तपोलोकः सत्यलोकश्च ___ इत्येतेषु भूरादिषु सप्तसु लोकेषूप्रस्थस्तृतीय इत्याहुः। स्वस्ति-१ आशीः । यथा स्वस्ति भवते इत्यादौ स्वस्त्यर्थः । अत्र चतुर्थ्यर्थः
संबन्धः । तस्य स्वस्त्यर्थहितेन्वयः । एवं च भवदीयहितविषयिणी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102