Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः। स्थावरः-पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः (सर्व०सं० पृ० ७० आई०)। स्थितिः-१ स्वोत्पत्त्यवस्था । यथा स्थितिस्थापकः इत्यादौ स्थितिशब्दस्यार्थः । २ स्वभावः इत्यन्य आहुः । ३ वसतिः इति काव्यज्ञा आहुः । ४ गतिनिवृत्तिः । यथा तिष्ठति इत्यादौ इति शाब्दिका आहुः । ५ वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः
स्थितिः ( सर्व० सं० पृ० ३६६ पात० )। स्थितिबन्धः-यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं माधुर्य
स्वभावादप्रच्युतिस्थितिः । तथा ज्ञानावरणादीनां मूलप्रकृतीनाम् आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिः इत्याद्युक्तकाला दुर्धानवत्स्वीयस्वभावादप्रच्युतिस्थितिः (सर्व० सं०
पृ०७७-७८ आई०)। स्थितिस्थापकः-(गुणः ) [क] क्रियाविशेषजनकः क्रियाविशेषजन्यः
खजन्यक्रियानाश्यो गुणविशेषः (दि० गु० पृ० २३३ ) । ऋजुत्वाद्यापादकः संस्कारप्रभेदोयम् कार्मुककटादिपृथिवीमात्रवृत्तिः अतीन्द्रियः अनित्यश्चेति ( त० सं० )। तस्यातीन्द्रियत्वे मानं च आकृष्टतरुशाखादीनां परित्यागे पुनर्गमनं स्थितिस्थापकसाध्यम् इति (मु० गु० पृ० २३३)। तथा च शरादीनां नमनोत्तरत्यागे यथास्थाननियतसंयोगजनककर्मजनकतया सिद्ध्यति सः (प० मा : )। स च आकृष्टतरुशाखादौ स्पन्द प्रति कारणमपि भवति । केचित्तु अयं स्पर्शवद्विशेषवृत्तिः । तेन पृथिव्यादिचतुष्टये वर्तते इत्याहुः (प्र० प्र०) ( भा० ५० श्लो० १६० ) ( त०. कौ० ) ( दि० गु० पृ० १९३ ) । तल्लक्षणं च पृथिवीमात्रसमवेतसमवेतसंस्कारत्वव्याप्यजातिमत्त्वम् (सि० च० गु० पृ० ३५ )। अत्र भाष्यम् । स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो घनावयवसंनिवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथावस्थितं स्थापयति । स्थावरजङ्गमेषु विकारेषु धनुःशाखादन्तशृङ्गादिषु सूत्रचर्मवस्त्रकम्बलादिषु भुनसंवर्तितेषु तस्य कार्य संलक्ष्यते । नित्यानित्यत्वनिष्पत्तयोस्यापि गुरुत्ववद्रष्टव्याः (प्रशस्त० गु० पृ० ५३) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102