________________
न्यायकोशः। स्थावरः-पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः (सर्व०सं० पृ० ७० आई०)। स्थितिः-१ स्वोत्पत्त्यवस्था । यथा स्थितिस्थापकः इत्यादौ स्थितिशब्दस्यार्थः । २ स्वभावः इत्यन्य आहुः । ३ वसतिः इति काव्यज्ञा आहुः । ४ गतिनिवृत्तिः । यथा तिष्ठति इत्यादौ इति शाब्दिका आहुः । ५ वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः
स्थितिः ( सर्व० सं० पृ० ३६६ पात० )। स्थितिबन्धः-यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं माधुर्य
स्वभावादप्रच्युतिस्थितिः । तथा ज्ञानावरणादीनां मूलप्रकृतीनाम् आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थितिः इत्याद्युक्तकाला दुर्धानवत्स्वीयस्वभावादप्रच्युतिस्थितिः (सर्व० सं०
पृ०७७-७८ आई०)। स्थितिस्थापकः-(गुणः ) [क] क्रियाविशेषजनकः क्रियाविशेषजन्यः
खजन्यक्रियानाश्यो गुणविशेषः (दि० गु० पृ० २३३ ) । ऋजुत्वाद्यापादकः संस्कारप्रभेदोयम् कार्मुककटादिपृथिवीमात्रवृत्तिः अतीन्द्रियः अनित्यश्चेति ( त० सं० )। तस्यातीन्द्रियत्वे मानं च आकृष्टतरुशाखादीनां परित्यागे पुनर्गमनं स्थितिस्थापकसाध्यम् इति (मु० गु० पृ० २३३)। तथा च शरादीनां नमनोत्तरत्यागे यथास्थाननियतसंयोगजनककर्मजनकतया सिद्ध्यति सः (प० मा : )। स च आकृष्टतरुशाखादौ स्पन्द प्रति कारणमपि भवति । केचित्तु अयं स्पर्शवद्विशेषवृत्तिः । तेन पृथिव्यादिचतुष्टये वर्तते इत्याहुः (प्र० प्र०) ( भा० ५० श्लो० १६० ) ( त०. कौ० ) ( दि० गु० पृ० १९३ ) । तल्लक्षणं च पृथिवीमात्रसमवेतसमवेतसंस्कारत्वव्याप्यजातिमत्त्वम् (सि० च० गु० पृ० ३५ )। अत्र भाष्यम् । स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो घनावयवसंनिवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयमन्यथाकृतं यथावस्थितं स्थापयति । स्थावरजङ्गमेषु विकारेषु धनुःशाखादन्तशृङ्गादिषु सूत्रचर्मवस्त्रकम्बलादिषु भुनसंवर्तितेषु तस्य कार्य संलक्ष्यते । नित्यानित्यत्वनिष्पत्तयोस्यापि गुरुत्ववद्रष्टव्याः (प्रशस्त० गु० पृ० ५३) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org