Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः ।
१०४५
स्फ्यः—खङ्गाकारं काष्ठम् ( जै० न्या० अ० ३ पा० १ अधि० ६ ) । स्मयः – १ ( दोषः ) गुणवति निर्गुणत्वधीः ( गौ० वृ० ४।१।३ )
२ अद्भुतरसस्थायिभावः इत्यालंकारिका आहुः । ३ गर्वः इति काव्यज्ञा आहुः । ४ कातर्यम् इति नाटकज्ञा आहुः । गायकः इति गानशास्त्रज्ञा आहुः ।
स्मरणम् – १ स्मृतिः । २ अर्थालंकारविशेषः इत्यालंकारिका आहुः । तदुक्तम् सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ( सा० द० परि० १० लो० ० २७ ) इति । ३ चिन्तनम् इति काव्यज्ञा वदन्ति । स्मार्तः- -१ स्मृतिशास्त्राभिज्ञः । २ स्मृतिविहितं कर्म । यथा स्मार्तं वैदिकवञ्चरेत् अन्योपि स्मार्तमाचरेत् इत्यादौ गृह्याम्युपासनवैश्वदेवदानादि स्मार्तं भवति ।
स्मृति: - १ (बुद्धिः ) संस्कारमात्रजन्यं ज्ञानम् (त० सं० ) । प्रत्यक्षबुद्धि - निरोधे तदनुसंधानविषयः स्मृति: ( न्या० वा० ) इति वार्तिके उक्तम् । यथा मातुः स्मरति इत्यादौ स्मृधात्वर्थः । संस्कारमात्रजन्यम् इत्यस्य चक्षुराद्यजन्यत्वे सति संस्कारजन्यम् इत्यर्थः । मात्रपदोपादानेन प्रत्यभिज्ञायां नातिव्याप्तिः । प्रत्यभिज्ञायाश्चक्षुर्जन्यत्वात् (नील० १ पृ०१४ ) इति । अत्र प्रानो नैयायिकाः स्मृतिलक्षणे न मात्रपदमावश्यकम् । न च सोयं देवदत्तः इति प्रत्यभिज्ञायामतिव्याप्तिः इति वाच्यम् । तत्र संस्कारजनिततत्तास्मृतिरेव हेतुः । न तु संस्कारोपि इत्यतिव्याप्तिविरहात् इत्याहुः ( त० कौ० १ पृ० ६ ) । मध्वाचार्यानुयायिनस्तु स्मृतिः मनोजन्या न तु संस्कारजन्या । संस्कारस्तु मनसस्तदर्थसंनिकर्षरूप एव यथा योगीन्द्रियाणां योगजो धर्म इत्याहुः ( प्र० प० पृ० ९ ) स्मृतिश्च वैशेषिकनये बुद्ध्यन्तर्गत विद्याप्रभेदः ( प्रशस्त ० पृ० २५ ) लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोग विशेषात् पट्टभ्यासादरप्रत्ययजनिताच्च संस्कारात् दृष्टश्रुतानुभूतेष्वर्थेषु विशेषानुस्मरणेच्छाद्वेषहेतुः तदतीतविषया स्मृति: ( प्रशस्त० २ पृ० ३२ ) इति अत्र पाठान्तरम् विशेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुः (प्रशस्त० २
|
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102