Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
१०३६
न्यायकोशः। स्तोभः-१ [क] अर्थशून्यो गानादिस्वरपरिपूरणार्थः शब्दविशेषः । यथा सामवेदे इडा होई इत्यादिः । इदं च वर्णमात्रस्तोभस्य लक्षणम् । वाक्यस्तोभस्य तु नव विधा भवन्ति आशास्तिः स्तुतिसंख्याने प्रणवः परिदेवनम् । प्रैषमन्वेषणं चैव सृष्टिरास्थानमेव च ॥ ( साम्नो गानग्रन्थ० ) इति । [ख] अधिकत्वे सत्य॒ग्विलक्षणवर्णः स्तोभः। [ग] सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं कालक्षेपमानहेतुं शब्दराशिं स्तोभ इत्याचक्षते ( जै० न्या० अ० ९.पा० २ अधि०११ )। [५] वेदान्तिनस्तु व्याक्षरवत्त्वम् । यथा अस्तोभमनवद्यं च इत्यादिसूत्रलक्षणे स्तोभशब्दस्यार्थः इत्याहुः ( तत्त्वप्रका० १।१।१ पृ० ३)।
२ हेलनम् । ३ स्तम्भनम् ( हेमच० )। स्तोमः-१ आत्मगुणाविष्करणम् । यथा स्तोमयति इत्यादी सामस्तोमम
स्तौषन् ( श्रुतिः ) इति पुराकल्पे च स्तोमशब्दस्यार्थः । २ समूहः । - ३ यज्ञः। ४ स्तवः। ५ धनम् । ६ मस्तकम् । ७ शस्यम् ।
८ लोहापदण्डः ( वाच० )। - स्त्यानम्-चित्तस्याकर्मण्यत्वम् ( सर्व० सं० पृ० ३५५ पात० )। स्त्रीत्वम्-१ योनिमत्त्वम् । यथा अजा अश्वा शूद्रा श्यामा चपला ब्राह्मणी
गौरी सुकेशी गर्भिणी इत्यादौ । अत्र प्रातिपदिकप्रकृतिकाः खियाम् ( पाणि० ४।१।३ ) इत्यधिकारे विहिताष्टाबादयः स्त्रीत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति (ग० व्यु० स्त्रीप्र० पृ० ११८ )। २ भार्यात्वम्। यथा आचार्यानी मनावी अर्थी शुद्री इत्यादौ । अत्र स्त्रीप्रत्ययप्रतिपाद्यम् भार्यात्वं च संबन्धविशेषः । तत्रैव निरूपकत्वेन प्रकृत्यर्थान्वयः (ग० व्यु० स्त्री० पृ० ११९ )। तथा च आचार्यनिरूपकभार्यात्ववती इति शाब्दबोधः। एवमुत्तरत्रापि बोध ऊह्यः । अत्र स्त्रीपुंधर्मश्च अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थाविरे पुत्रा न स्त्रीस्वातव्यमर्हति । अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेनपक्त्यां च पारिणाह्यस्य चेक्षणे॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102