________________
१०३६
न्यायकोशः। स्तोभः-१ [क] अर्थशून्यो गानादिस्वरपरिपूरणार्थः शब्दविशेषः । यथा सामवेदे इडा होई इत्यादिः । इदं च वर्णमात्रस्तोभस्य लक्षणम् । वाक्यस्तोभस्य तु नव विधा भवन्ति आशास्तिः स्तुतिसंख्याने प्रणवः परिदेवनम् । प्रैषमन्वेषणं चैव सृष्टिरास्थानमेव च ॥ ( साम्नो गानग्रन्थ० ) इति । [ख] अधिकत्वे सत्य॒ग्विलक्षणवर्णः स्तोभः। [ग] सभायां विप्रलम्भकेनोच्यमानं प्रकृतार्थानन्वितं कालक्षेपमानहेतुं शब्दराशिं स्तोभ इत्याचक्षते ( जै० न्या० अ० ९.पा० २ अधि०११ )। [५] वेदान्तिनस्तु व्याक्षरवत्त्वम् । यथा अस्तोभमनवद्यं च इत्यादिसूत्रलक्षणे स्तोभशब्दस्यार्थः इत्याहुः ( तत्त्वप्रका० १।१।१ पृ० ३)।
२ हेलनम् । ३ स्तम्भनम् ( हेमच० )। स्तोमः-१ आत्मगुणाविष्करणम् । यथा स्तोमयति इत्यादी सामस्तोमम
स्तौषन् ( श्रुतिः ) इति पुराकल्पे च स्तोमशब्दस्यार्थः । २ समूहः । - ३ यज्ञः। ४ स्तवः। ५ धनम् । ६ मस्तकम् । ७ शस्यम् ।
८ लोहापदण्डः ( वाच० )। - स्त्यानम्-चित्तस्याकर्मण्यत्वम् ( सर्व० सं० पृ० ३५५ पात० )। स्त्रीत्वम्-१ योनिमत्त्वम् । यथा अजा अश्वा शूद्रा श्यामा चपला ब्राह्मणी
गौरी सुकेशी गर्भिणी इत्यादौ । अत्र प्रातिपदिकप्रकृतिकाः खियाम् ( पाणि० ४।१।३ ) इत्यधिकारे विहिताष्टाबादयः स्त्रीत्वं प्रकृत्यर्थविशेषणतया बोधयन्ति (ग० व्यु० स्त्रीप्र० पृ० ११८ )। २ भार्यात्वम्। यथा आचार्यानी मनावी अर्थी शुद्री इत्यादौ । अत्र स्त्रीप्रत्ययप्रतिपाद्यम् भार्यात्वं च संबन्धविशेषः । तत्रैव निरूपकत्वेन प्रकृत्यर्थान्वयः (ग० व्यु० स्त्री० पृ० ११९ )। तथा च आचार्यनिरूपकभार्यात्ववती इति शाब्दबोधः। एवमुत्तरत्रापि बोध ऊह्यः । अत्र स्त्रीपुंधर्मश्च अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥ पिता रक्षति कौमारे भर्ता रक्षति यौवने । रक्षन्ति स्थाविरे पुत्रा न स्त्रीस्वातव्यमर्हति । अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेनपक्त्यां च पारिणाह्यस्य चेक्षणे॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org