________________
न्यायकोशः।
६८५ २ महारजनादिवर्णविशेषः इति काव्यज्ञा आहुः । ३ गायकास्तु निषादादिस्वरयोनिकः स्वरविशेषः । यथा मालवभैरवादी राग इत्याहुः । तत्स्वरूपं च यैस्तु चेतांसि रज्यन्ते जगत्रितयवर्तिनाम् । ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः ॥ ( वाच० ) इति । तेषां मतभेदेन भेदा यथा आदौ मालवरागेन्द्रस्ततो मल्लारसंज्ञितः । श्रीरागश्च सतः पश्चाद्वसन्तस्तदनन्तरम् ॥ हिन्दोलश्वाथ कर्णाट एते रागाः षडेव तु (संगीतदामो० ) इति । भरतमते तु भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च रागाः षडिति कीर्तिताः ॥ (वाच०) इति । अत्र एकैकरागे रागिण्यः खियः षट् । रागिण्यो गीत्यङ्गानि स्वरभेदाः । तास्तु रागपल्यः इत्युच्यन्ते (संगीतदा० )। एवं षट्सु रागेषु रागिणीभेदाश्च ट्त्रिंशत् (३६) । यथा षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया । धानसी १ मालसी २ चैव रामकीरी ३ च सिम्बुडा ४ । आशावरी ५ भैरवी ६ च मालवस्य प्रिया इमाः॥ वेलावली १ पुरवी २ च कानडा ३ माधवी, ४ तथा । कोडा ५ केदारिका ६ चापि मल्लारदयिता इमाः ॥ गान्धारी १ सुभगा २ चैव गौरी ३ कौमारिका ४ तथा । वेलोयारी ५ च वैरागी ६ श्रीरागस्य प्रिया इमाः ॥. तुडी १ च पञ्चमी २ चैव ललिता ३ पठमञ्जरी ४ । गुर्जरी ५ च विभाषा ६ च वसन्तस्य प्रिया इमाः ॥ मायूरी १ दीपिका २ चैव देशकारी ३ च पाहिडी ४ । वराडी ५ सोरहाटी ६ च हिन्दोलस्य प्रिया इमाः ॥ नाटिका १ चाथ भूपाली २ रामकेली ३ गडा' ४ तथा । कामोदा ५ चाथ कल्याणी ६ कर्णाटस्य प्रिया इमाः ॥ ( संगीतदा० ) इति । एवम तत्तद्गानकालभेदाः तत्तत्पुत्रादयश्व
तत्रैव दृश्याः ( वाच० )। रात्रिः-१ [क ] निरस्तैतडीपवर्तिरविरश्मिजाल: कालविशेषः (कि०
व. १)। [ख] संपूर्णा दित्यमण्डलदर्शनयोग्यो यः कालस्तद्भिन्नः कालः (वै० )। [ग] अन्ये तु नृणां स्वस्वदेशापेक्षया सूर्यमण्डलस्यादर्शनयोग्यः काल इत्याहुः । [घ] धर्मज्ञास्तु अहर्विपरीता रात्रिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org