Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः।
भूतलादेरेव घटाभावादेः संसर्गतया घटकाले च तच्छून्यकालविशिष्टभूतलादिरूपसंसर्गस्याभावेन तदा न तदत्यन्ताभावबुद्धिः ( नील० ) इति । घटाभाववति घटानयनेत्यन्ताभावस्यान्यत्र गमनाभावेप्यप्रतीते: घटापसरणे सति तु प्रतीतेश्च भूतले घटसंयोगप्रागभावध्वंसयोघंटाभावप्रतीतेर्नियामकत्वं कल्प्यते । घटवति तत्संयोगप्रागभावध्वंसयोरसत्त्वादत्यन्ताभावस्याप्रतीतिः घटापसरणे च संयोगध्वंससत्त्वात् प्रतीतिः ( त० दी० पृ० ४१) इति । ... सामर्थ्यम्-१ यत्किंचित्कार्यजननयोग्यत्वम् ( दीधि० २ पृ० २०९ )।
तच्च यथा साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यकलिङ्गत्वम् ( चि० २ पृ० ९४ ) इत्यादौ ग्रन्थे समर्थशब्दार्थघटकम् विरोधिपरामर्शस्य विरोध्यनुमितिजननयोग्यत्वरूपं सामर्थ्यम् । २ कचित् आकाङ्क्षायोग्यतादिमत्त्वम् ( गौ० वृ० २।१।५२ ) । यथा आप्तोपदेशसामर्थ्यात्० ( वात्स्या० २।१।५२ ) इति । ३ समासाघटकपदनिराकाङ्कत्वे सति परस्परसमासघटकपदसाकाङ्कत्वम् ( कृष्णं० )। यथा राजपुरुषः इत्यादौ राजपदपुरुषपदयोः सामर्थ्यम् । एतच्च सामर्थ्य द्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति । अयं च शाब्दिकविभागः इति बोध्यम् । तत्र व्यपेक्षा च स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशात्परस्परं संबन्धवत्त्वे सत्येकोपस्थित्यजनकत्वम् इति । एकार्थीभावश्च विशेषणविशेष्यभावावगाटकोपस्थितिजनकत्वम् इति । शिष्टं तु
समासशब्दव्याख्याने दृश्यम् । सामानाधिकरण्यम्-१ [क] तदधिकरणवृत्तित्वम् । यथा वह्निधूमयोः
सामानाधिकरण्यम् । इदं सामानाधिकरण्यं द्विविधम् दैशिकम् कालिकं चेति । तत्र दैशिकं सामानाधिकरण्यं यथा वह्निधूमयोः सामानाधिकरण्यम् । कालिकं सामानाधिकरण्यं यथा एककालावच्छेदेन वर्तमानयोः विभिन्नदेशाधिकरणकयोरपि घटपटयोः सामानाधिकरण्यम् इति विज्ञेयम् । अत्रेदं प्रसङ्गतो विज्ञेयम् । अनुमितेः सामानाधिकरण्यमात्रावगाहित्वं च पक्षतावच्छेदकावच्छिन्नोद्देश्यतानिरूपितशुद्धसाध्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102