________________
लाराधना
12
क्षणेऽकिचित्करता स्यान्न च तथा दृश्यते । इत्थं नित्यवस्तुलक्षणस्य कार्यकारित्वस्याभावात् अनित्ये सद्भाषात् क्षणिकमेवेत्यभ्यवसायो मिथ्यात्वमेय तस्य जय उच्यते - सत्यं सर्वथा नित्ये वस्तुलक्षणे नास्त्युक्तया नीत्या नित्याऽनित्यात्मके तु समविनी' कार्यकारिता एकान्तेन क्षणिकतैय वस्तुनो यदि रूपं कार्यकारिता नास्ति । एकस्य वस्तुन एकमेव रूपं मापरमिति प्रतिज्ञानात् । एवमन्यत्रापि त्रयः एकतमिध्यात्वजयः । संमिध्यात्वं वस्तुस्वरूपानवधारणात्मकं तस्य जयः कथंचिन्नित्यानित्यात्मकाः सर्वे भावा इति भावना विपर्ययमिध्यात्वं हिलाया दुर्गतिर्तिम्याः स्वर्गादिहेतुतावसितिशानम् | अहिंसायाश्च प्रत्यपायहेतुतेति एतस्य जयः । परोक्षस्थोपायोपेयभावस्य अम. त्यत्यात् । अनुमानस्य च प्रत्यक्ष भान तत्रावृत्तेः आगमः सर्वशेन निरस्तरागवेण प्रणीतः उपेयोपायत स्वस्थ रख्यापकः आश्रयणीयः । कपिलाड़ीना मसर्वशतया न तत्प्रणीत आगमोऽष्टमतिपत्तावुपायः । तदसर्वशता दष्टेटप्रमाण विरुद्धवचनतया रथ्यापुरुषवत् । नित्यस्तु शब्दो न विद्यते । यदि स्यात्सर्वस्य नित्यतया पुरुषदोषानुपतास्तीति प्रामाण्यं भवेत्ततो जिनागमेन हिंसाया दुःखहेतुत्वप्रतीतेर्विपर्ययभिध्यात्वप्रसिद्धिः तस्य जयः अविपरीतानेन | माराधणापडायं आराधनापताकां । हरदि गृहाति । सुया शोभता ॥
मूलारा माविदसामणो प्रागभ्यस्तसमभावः । मिच्छत्तादी मिध्यात्वासंयमकषायानुभयोगान् विजेण भ्रशं विविधं वा प्रतिहत्य | आराहणापवार्य आराधनैव पताका त्रिजगत्परमैश्वर्यचिन्हं तां मिध्यात्वादिशत्रुतां । यदि बा आराधनायाः पताका इन्द्रादिनिर्मितपूजाचैश्वर्यातिशयसंपत् । सुसंधाररंगम्मि उद्गमादिशेषानुपहते संस्तररंगे ।
.:
हिन्दी अर्थ - तरुण राजपुत्रके समान मुनि भी समताकी बारबार भावना करके मिथ्यात्व असंयम, कषाय, अशुभ मन वचन, कायकी प्रवृत्तियां इन शत्रुओंको अच्छी तरह जीतकर - नाना प्रकारोंसे इनका पराभव कर उगमादि दोषोंसे रहित ऐसे संस्तरका आश्रय कर आराधना पताकाका हरण बलात्कारसे करते हैं.
विशेष स्पष्टीकरण - नाना प्रकारसे मिथ्यात्वादिशत्रुओंको मुनि कैसे जीतते हैं. इसका वर्णन यहां लिखते है-- मिथ्यात्व परिणाम के एकांत मिध्यात्व, संशय मिध्यान्त्र, विपरीत मिथ्यात्व ऐसे अनेक भेद हैं. एकान्त मिथ्यात्वका स्वरुप- जीवादिक वस्तु सर्वथा नित्य ही है, उसमें अनित्यत्वादिक धर्म नहीं है, यदि असत् पदार्थ उत्पन्न हो जाय और संत्पदार्थका नाश हो जावे तो अनित्यता वस्तुका स्वरूप है ऐसा मानना योग्य होगा. परंतु असत् कभी उत्पन्न नहीं होता है. यदि वह भी उत्पन्न होगा तो आकाशपुष्प, और खरगोशका सींग भी क्यों न उत्पन्न होगा ? क्योंकि
आश्वासः
१