________________
दुलाराधना
आश्वासः
५७
कृतपरिकरो राजपुत्रो व्यधनादिकासु मियासु उपगतकौशलः क्रियां प्रहरणादिकां संपाद्य यथाफलं मामोति इति पतदुत्तरगाथयाचऐ
जोगाभाविदकरणो सन्तू जेदूण जुहुरंगम्मि । जह सो कुमारमल्लो रज्जवडायं बला हरदि ॥ २२ ॥ कृतयोग्यक्रियो युद्धे जगतीपतिदेहजः ।।
आदत्ते विद्विषो जित्वा पलाद्राज्यव्यजं यथा ॥ २५॥ विजयोदया-जोगाभाषित इत्यनया । जोगाभाविदकरणो परिफर्मणा असफत्मवर्तितन्यधनताउनमहरणादि. क्रियः । आभावित इत्यत्राह भूशार्थ प्रयुक्तः । तथा व प्रयोगः-आधूमितं भृशं धूमेन परिपूर्णमित्यर्थः । सस् शत्रून् । जेदूण जित्वा । सुरंगम्मि युद्धार्थ संस्कृतो देशो युवरंगमित्युच्यते तत्र । जह यथा । सो स मावितात्मा । कुमारमलो प्राणिनां कालकतोऽवस्थाविशेषणे द्वितीयः कसारत्वं नाम । तद्योगाद्राजपुत्रः कुमारः स एछ मल्लः । रझापडागं पराभव । बाग कारेण । महति । यताति ॥
प्राक् परिकर्मभावनायाः 'सलं दृष्टान्ते प्रदर्य दाटन्तिके थोजयितुं गाथाद्वयमाह
मूलरा-जोगाभाविदकरणो योग्यया परिकमा भावितमसकनवर्तितं करणं व्यधनादिक्रिया येन । जुदरंगम्मि बुद्धाधु संस्कृत देो । ररजपा र उयध्वज । थला बलात्कारेण । हरदिहाति प्रत्यानयतीत्यर्थः ।
जिसने शस्त्रविद्याकी मामग्रीका खूब अभ्यास किया है ऐसा राजपुत्र लक्ष्यवेधादिक क्रिया करनेमें चतुर हो जाता है, और सबको मारकर अथवा पकडकर राज्यादिकका फल राप्त कर लेता है यह आगेकी गाथामें | आचार्य कहत है
हिन्दी अर्थ-लक्ष्यवेध, तारन, प्रहार करना इत्यादि क्रिया करनेमें अतिशय चतुर, तरुण, पहिलवानके समान शक्तियुक्त ऐसा राजपुत्र युद्ध करनेके मैदान में शत्रको जीतकर जैसे बलात्कारसे राज्यध्वजको हरण करता | है. उसी तरह मुनि भी मोइरिपूको जीतकर बलात्कारसे. आराधनापताका, इर लेता है. ऐसा आगेकी गाथामें | आचार्य कहते हैं, उपर्युक्त गाथा दृष्टान्त रूप है-दार्शन्तिक गाथा यहाँ आचार्य कहते हैं,