________________
( ३७) विहला विस्मिताश्चैव, समाजग्मुस्तथा पुनः । आलिलिङ्गुस्तदा चान्याः, करं धृत्वा तथाऽपराः ॥ १२॥ परस्परं तु संहर्षाद, गतं चैव द्विजन्मनाम् । . एतस्मिन्नेव समये, ऋषिवर्याः समागमन् ॥ १३ ॥ विरुद्धं वृत्तकं दृष्ट्वा, दुःखिताः क्रोधमूञ्छिताः । तदा ते दुःखसंप्राप्ताः, कोऽयं कोऽयं तथाऽब्रुवन् ॥ १४ ॥ यदा च नोक्तवान् किञ्चित्, तदा ते परमर्षयः । ऊचुस्तं पुरुषं ते वै, विरुद्धं क्रियते त्वया ॥ १५ ॥ तदीयं चैव लिङ्गं च, पंततां पृथिवीतले । इत्युक्त तु तदा तैस्तु, लिङ्गं च पतितं क्षणात् ॥ १६ ॥"
इत्यादि उल्लेख पढनेसे बुद्धिमानोंको मालूम होजायगा कि शिवजी कैसे महात्मा थे, और शिवपुराण के सुननेसे जीवोंका कल्याण हो सकता है या अकल्याण १.
शिवपुराण ज्ञानसंहिता अध्याय ५० वे में बनारसी नगरीका अति महात्म्य लिखा है, उसमेंसे कुछ यहां लिखते हैं,
महादेवजी अपनी औरत पार्वतीजीसे कहते है कि यह वाराणसी मेरा सदा गुप्ततमक्षेत्र है, यह संपूर्ण प्राणीयोंकी मुक्तिका सदा कारण है ७ ।
२२ वे श्लोकसें २५ वें श्लोक तक देखो
पाप रहित हो या पाप सहित जो कर्म बंधनमें प्राप्त हो कैसा भी हो जो इसतीर्थमें प्राणोंका त्याग करेगा वह अवश्य मुक्तिका भागी होगा ॥ २२ ॥ स्वेदज अंडज उद्भिज जरायुज् कृमि देशादि और पक्षी सादि, वृक्ष गुल्मादि, और
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com