________________
( २०५ )
भाषार्थ - पीनेसे जो पानी बचे उसमें " आतं देवेभ्यो हविः " इस मंत्रको पढ कर उस गौके अधो भागको सींचे
॥ २०
44
अथैनामुदगुतसृप्य संज्ञपयन्ति ॥ २१ ॥
ܕ
""
" माकुशिरससुदकपदी देवदैवत्ये ॥ २२ ॥ " दक्षिणाशिरसं प्रत्यरूपदीं पितृदैवत्ये ॥ २३ ॥” व्याख्या - अथ अनंतरं एनां गां उदक् अग्नेरुत्तरतः उत्सृप्य उत्सर्पणेन नीत्वा संज्ञपयन्ति हन्युः शासितार: ऋत्विज इति ॥ २१ ॥
व्याख्या -- तत्र च देवदैवत्ये कार्ये तां प्राक्शिरसं उदकपदीं किन्तु पितृदैवत्ये कार्ये दक्षिणा शिरसं प्रत्यक्पदीं संज्ञपयेयुः इति ॥ २२-२३ ॥
प
भाषार्थ - अनंतर मारनेके लिये प्रस्तुत ऋत्विकू गण उस गाँको अग्निके उत्तर लाकर काट डाले || २१ ||
यदि कार्य निमित्त गौ मारी जावे तो पशुका मस्तक पूर्व दिशामें रक्खे और चारों पैर उत्तर ओर रक्खे ओर यदि पितृकार्य के लिये गौवध हो तो पशुका मस्तक दक्षिण दिशामें रक्खे और उसके पैर सब पश्चिम ओर रक्खें ।। २२-२३ ॥ " संज्ञप्तायां जुहुयाद्यत्प्रशुर्मारकृतेति ॥ २४ ॥ व्याख्या - संज्ञप्तायां तस्यां यत् पशुर्मायुमकृतोरीवापदभिराहतअभिमतस्मादेनसो विश्वामुञ्चत्व हसः " ॥ ११ ॥ ( म. बा. २, २, ११ ) इति मन्त्रेण जुहुयात् आज्यमिति शेषः ॥ २४ ॥
"7
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com