Book Title: Mat Mimansa Part 01
Author(s): Vijaykamalsuri, Labdhivijay
Publisher: Mahavir Jain Sabha

View full book text
Previous | Next

Page 226
________________ (२००४) " यवमती मिरद्भिः प्रोक्षेदष्टकायै स्वा जुष्टां मोक्षामीति ॥ १७ ॥ * व्याख्या—-अष्टकायै अष्टकानां देवतायाः तुष्ट्यर्थ त्वा जुष्टां प्रीतिसेवनीयां गां मोक्षामि अहं इति मैत्रं पठन् यवमतीभिः अद्भिः प्रोक्षेत् तामालब्धव्यां गामिति ॥ १७ ॥ भाषार्थ - ' अष्टका देवताकी प्रीतिके लिये प्रीतिपूर्वक सेवनीय तुम्हें धोता हूं. ' यह मंत्र पढते हुए उस वध्य गौको वसे भीगा जलसे धोवे ॥ १७ ॥ "उल्मुकेन परिहरेत् परिवाजपतिः कविरिति ॥१८॥' अपः पानाय दद्यात् ॥ १९ ॥ 46 " व्याख्या - परिवाजपतिः कविः ( छ, आ. १, १, १३, १० ) इति मत्रं पठन् उल्मुकेन प्रज्वलिताग्निना परिहरेत् 'प्रदक्षिणी कुर्यात् तां गामिति ॥ १८ ॥ " व्याख्या - तस्यै गवे इति शेषः ॥ १९ ॥ भावार्थ - " परिवाजपतिः " ( छ. आ. १, १, १३, १०) इस मंत्र को पढ कर एक मुट्ठी ख ( ड ) रजला कर उस जलते (ड) से उस गौकी प्रदक्षिणा करे ॥ १८ ॥ उस गौको एक पात्रमें जल पीनको देवे ॥ १९ ॥ Sr “ पीतशेषमधस्तात् पशोरवसिंवेदात्तं देवेभ्यो हविरिति ॥ २० ॥" + Shree Sudharmaswami Gyanbhandar-Umara, Surat L व्याख्या - पीतशेषं पानावशिष्टमुदकं आतं देवेभ्यो, इविः १० (म. बा. १, २, १०) इति मंत्रं पठन, पशोः तस्यैव अधस्तात् सिंवेत् नीचैः सिंचनं कुर्वीत ॥ २० ॥ C www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234