________________
( ७७) " तस्माद् गोवर्धनशैलो, भवद्भिर्विविधाहणैः । अर्यतां पूज्यतां मेध्यं, पशु हत्वा विधानतः ॥ ३८ ॥ तथा च कृतवन्तस्ते, गिरियज्ञं व्रजौकसः । दधिपायसमांसाद्यः, ददुः शैलबलिं ततः ॥ ३७॥
इस उपरके लेखसे साफ सिद्ध हो गया कि श्रीकृष्ण जानवरोंके मारनेका उपदेश भी करते थे, तैसे ही
विष्णुपुराणके पांचवे अंशके प्रथम अध्यायमेंयोग मायाको मांसादि चढाना कहा है-चो पाठ यह है " ये त्वामार्येति दुर्गेति, देवगर्भाम्बिकेति च । भद्रेति भद्रकालीति, क्षेम्या क्षेमङ्करीति च ॥ ८३ ॥ पातश्चैवापराण्हे च, स्तोष्यन्त्यानम्रमूर्तयः । तेषां हि प्रार्थितं सर्व, मत्प्रसादात् भविष्यति ॥ ८४॥ मुरामांसोपहारैश्च, भक्ष्यभोज्यैः सुपूजिताः । नृणामशेषकामांस्त्वं, प्रसन्ना सम्पदास्यति ॥ ८५ ॥ ते सर्वे सर्वदा भद्रे !, मत्प्रसादादसंशयम् । असन्दिग्धा भविष्यन्ति, गच्छ देवि ! यथोदिता ॥८६॥"
भावार्थ-आर्या दुर्गा, देवगर्भा अम्बिका भद्रा भद्रकाली क्षेम्या क्षेमकरी तूं है, तेरेको प्रातःकाल और तीसरे पहरमें जो नम्र होकर स्तवेंगे उनके सर्व प्रार्थित मेरे प्रसादसे होंगे ।। ८३-८४ ॥ शराव मांस और भक्ष्य भोजनसे अच्छी तरह पूजित हुई हुई प्रसन्न होकर तूं मनुष्योंके संपूर्ण कामोंको देवेगी ।। ८५ ॥ हे सर्वदा भद्रे ! वे सर्व लोक मेरे प्रसादसे निस्संदेह असंदिग्ध होंगे, हे देवि ! तूं जा ॥ ८६