Book Title: Mat Mimansa
Author(s): Vijaykamalsuri, Labdhivijay
Publisher: Mahavir Jain Sabha
View full book text
________________
१.२०३) व्याख्या-तैष्याः पौषपौर्णमास्याः रस्तात अष्टम्यां कृष्णपक्षीयायां गौः आलब्धव्येति शेषः ॥ १६ ।। ___ व्याख्या-संधिवेला समीपं सूर्योदयकालात् किंचित् पूर्वमेव तां गां अग्नेः पुरस्तात् अवस्थाप्य उपस्थितायां तस्यां संधिवेलायां सूर्योदयक्षणे इति यावत् यत् पशवः प्रध्यायत मनसा हृदयेन च वाचा सहस्रा यथा मयि बध्नामि वो गनः ॥ ८॥ म ब्रा० २, २, ८) इति मंत्रेण तत्रैवानौ जुहुयात् घृतमिति ॥ १५॥" .
भावार्थ-पौष मासकी पूर्णिमाके पीछे अष्टमी तिथिको गोमांस द्वारा मांसाष्टका करे ॥ १४ ॥ संधिवेला (रात और दिनका संयोग समय ) के कुछक पहिले अनिके पूर्वभागमें उस गौको लाकर रक्खे. पीछे संधिवेला.. होने पर-" यत् पशव प्रध्यायत" इस मंत्रसे घीकी आहुति देकर कार्यारंभ करे ॥ १५॥ " हुत्वा चानुमंत्रयेतानुत्वामाता मन्यतामिति ॥१६॥"
व्याख्या हुत्वा कार्यारंभद्योतिकामाहुतिं पूर्वोक्तां च अपि तां गां अनुत्वा मातामन्यतामनुपितानु भ्रातानुसगभ्योमुसखा सयूथ्यः ।"॥९॥ (म. ना. २।३।९॥" इति मन्त्रेण अनुमन्त्रयेत संज्ञपनार्थ निमंत्रयेदिति ॥ १६ ॥" ____ भाषार्थ-कार्यके आरंभ सूचक पूर्वोक्त आहुति देवे. परं इस समय यव मिला जल, पवित्र छुरा, शाखा विशाखा बर्हि इध्म आज्य-दो समिधा और स्तुव ये सब भी अपने पास आवश्यकतानुसार ठीक रक्खे. “ अनुत्वा" इस मंत्रका पाठ करते हुए गौको मारनेके लिये निमंत्रण देवे ॥ १६॥ .

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236