Book Title: Mat Mimansa
Author(s): Vijaykamalsuri, Labdhivijay
Publisher: Mahavir Jain Sabha

View full book text
Previous | Next

Page 234
________________ (२०७) व्याख्या-शाखा विशाखयोः एतनामक पात्रयोः काष्टयोः पलाश निर्मितयोः ऊद्धाधो मुखीभावावस्थितयोः आधाराच्छादनयोः मध्ये तांवपां अवसज्य संस्थाप्प अम्युक्ष्य जलपातैः अपयेत् पचेदिति ॥ २७ ॥ __ व्याख्या-प्रश्च्युतितायां प्रक्षारितायां तस्यां वपायां विशसथ गां विगतचरमां कुरूथ इति बूयात् ॥ २८ ॥ __ भाषार्थ-और निकाली हुई वपाको शाखा विशाखा नामक पलाशकी लकडीका बनाया हुआ ढक्कनके आधार पर रख कर जलसे सामान्य रुपसे धोकर अग्निसे सिद्ध करे ॥ २७ ॥ इधर उस गोके नाभिके समीपसे काट कर मेद निकाल इस गौके चमडा निकालनेकी आज्ञा करे ॥ २८ ॥ " यथा न प्रागग्नेभूमि शोणितं गच्छेत् ॥ २९ ।" "गृताम मिघर्योदगुद्वास्य प्रत्यभिधारयेत्॥३०॥ " स्थाली पाकावृता वपामवदाय स्विष्टकृदावृता व.ऽष्टकाय स्वाहेति जुहोति ॥ ३१ ॥" व्याख्या-परंतत्र विशशने सातर्य मिदमवलम्ब्यं अग्नेः प्राक् पुरतः भूमि शोणितं यथा न गच्छेत् इति ॥ २० ॥ व्याख्या-चितां पकां वपां अमिघार्य घृतेन उदक् अग्ने उत्तरतः उद्वास्य संस्थाप्य प्रत्यभिधारयेत् पुनघृतेनैवाभिधारण कुर्यात् ॥ ३०॥ व्याख्या-ततः शैत्येन कठीनीभूतां तांवपां स्थालीपाक रीत्या स्विष्टकृत्या वा अवदानेन अवदाय कर्त्तयित्वा कत्ति तमंशं गृहीत्वा " अष्टकायै स्वाहा ” इति मन्त्रेण तत्र अग्नौ जुहोति जुहुयात् ॥ ३१ ॥

Loading...

Page Navigation
1 ... 232 233 234 235 236