________________
( २०४ ) " यवमतीभिरद्भिः प्रोक्षेदष्टकायै त्वा जुष्टां प्रोक्षामीति ॥ १७ ॥"
व्याख्या -- अष्टकायै अष्टकानां देवतायाः तुष्ट्यर्थ वा जुष्टां प्रीतिसेवनीयां गां प्रोक्षामि अहं इति मंत्रं पठन् यवमतीभिः अद्भिः प्रोक्षेत् तामालब्धव्यां गामिति ॥ १७ ॥
भाषार्थ - ' अष्टका देवताकी प्रीतिके लिये प्रीतिपूर्वक सेवनीय तुम्हें धोता हूं. ' यह मंत्र पढते हुए उस वध्य गौको यसे भीगा जलसे धोवे ॥ १७ ॥
"उल्मुकेन परिहरेत् परिवाजपतिः कविरिति ॥१८॥' .46 अपः पानाय दद्यात् ॥ १९ ॥ "
व्याख्या - परिवाजपतिः कविः ( छ. आ. १, १, १३, १० ) इति मत्रं पठन् उल्मुकेन प्रज्वलिताग्निना परिहरेत् श्रदक्षिणीकुर्यात् तां गामिति ॥ १८ ॥ "
व्याख्या - तस्यै गवे इति शेषः ॥ १९ ॥
भावार्थ - " परिवाजपतिः " (छ. आ. १, १, १३, १०) इस मंत्र को पढ़ कर एक मुट्ठी ख ( ड ) रजला कर उस जलते (ड) से उस गौकी प्रदक्षिणा करे ॥ १८ ॥ उस गौको एक पात्रमें जल पीनको देवे ॥ १९ ॥
“ पीतशेषमधस्तात् पशोरवसिंचेदात्तं देवेभ्यो हविरिति ॥ २० ॥
35
व्याख्या - पीतशेषं पानावशिष्टमुदकं आतं देवेभ्यो, इविः १० (म. प्रा. १, २, १०) इति मंत्रं पठन, पशोः तस्यैव अघस्तात् सिंचेत् नीचैः सिंचनं कुर्वीत ॥ २० ॥