________________
( १०७ )
हास पुराणादि शास्त्रोंसे दिखाते हैं, देखकर विचार कर लेना कि ये बातें शास्त्रत्वको सिद्ध होने देती है या रोकती हैं ?.
पद्मपुराण प्रथमसृष्टिखंड अध्याय ३३ के पत्र ९७ वे में वर्णन हैं कि ऋषिलोगोंने रामचन्द्रजीको उपदेश दिया कि तुम - राजा दशरथका श्राद्ध करो, जिसमें पवित्र मांस तथा धान्यादिसे ब्राह्मणों को भोजन कराओ, इत्यादि. देखो -
――
,
" अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः । अहं च जमदग्निश्च भारद्वाजश्व लोमशः ॥ ७७ ॥ देवरातः शमीकश्च षडैते वै द्विजोत्तमाः । श्राद्धे च ते महाबाहो !, संभारस्त्वमुपाहर || ७८ ! मुख्यं चेंगुदिपिण्याकं, बदरामलकैः सह । श्रीफलानि च पक्कानि मूलं चोच्चावचं बहु ॥ ७९ ॥ मार्गेण चाथ मांसेन, धान्येन विविधेन च । तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत ! ॥ ८० ॥ पुष्करारण्यमासाद्य, नियतो नियताशनः । पितॄंस्तर्पयते यस्तु, सोऽश्वमेधमवाप्नुयात् ॥ ८१ ।। स्नानार्थं तु क्यं राम !, गच्छामो ज्येष्ठपुष्करम् । इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप ! ॥ ८२ ॥ लक्ष्मणं चाग्रवीद्रामो, मेध्यमाहर मे मृगम् ।
शुद्धेक्षणं च शशकं, कृष्णशाकं तथा मधु ॥ ८३ ॥ परिपकं च जानक्या, सिद्धं रामे निवेदितम् | स्नात्वा रामो योगवाप्यो (१), मुनींस्ताननुपालयन् ||८४||" इत्यादि --
9