Book Title: Mat Mimansa
Author(s): Vijaykamalsuri, Labdhivijay
Publisher: Mahavir Jain Sabha
View full book text
________________
- (१४१) निष्क्रान्तं तप्तहमाभं, वितते शङ्कराश्रमे । तस्मिन् सरो महज्जातं, विमलं बहुयोजनम् ॥ २८॥ प्रोत्फुल्लहेमकमलं, नानाविहगनादितम् । तच्छ्रुत्वा तु ततो देवो, हेमद्रुमं महाजलम् ॥ २९ ॥ तत्र कृत्वा जलक्रीडां, तदन्जकृतशेखरा । उपविष्टास्ततस्तस्य, तोरे देवी सखीयुता ॥ ३० ॥ पातुकामा च तत्तोयं, स्वादु निर्मलपंकजम् । अपश्यन् कृत्तिकाः स्नाताः, पडद्युतिसन्निभम् ॥ ३१ ॥ पद्मपत्रे तु तद्वारि, गृहित्वोपस्थिता गृहम् ॥ हर्षादुवाच पश्यामि, पद्मपत्रे स्थितं पयः ॥ ३२ ॥
ततस्ता ऊचुरखिलं, कृत्तिका हेमशैलजाम् । कृत्तिका ऊचुःदास्यामो यदि ते गर्भ-संभूतो यो भविष्यति ॥ ३३ ॥ सोऽस्माकमपि पुत्रः स्या-दस्मन्नाम्ना च वर्त्तताम् । भवेल्लोके सुविख्यातः, सर्वेष्वपि शुभानने ॥ ३४ ॥ इत्युक्तोवाच गिरिजा, कथं मद्गात्रसंभवः ।। सर्वैरवयवैर्युक्तो, भवतीभ्यः सुतो भवेत् ॥ ३५ ॥ ततस्तां कृत्तिका ऊचु-विधास्यामोऽस्य वै वयम् । उत्तमान्युत्तमांगानि, यद्येवं तु भविष्यति ॥ ३६ ॥ उक्ता वै शैलजा माह, भवत्वेवमनिन्दिताः । ततस्ताः हर्षसम्पूर्णाः, पद्मपत्रस्थितं पयः ॥ ३७ ।। तस्यै ददुस्तया चापि, तत्पीतं क्रमशो जलम् । पोते तु सलिले तस्मि-स्ततस्तस्मिन् सरोवरे ॥ ३८ ॥

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236