Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text
________________
xxiii
Shiváditya's Saptapadárthi and also one, on the Nyáya-siddhanta-dípa of Śaśadharáchárya (A. D. 1156).
6. प्रत्यगूपभगवान् or प्रत्यकस्वरूपभगवान् - As he has mentioned Vadindra, author of Mahávidya-vidambana ( A. D. 1225) in his commentary Nayanaprasádinî on Chitsukhácháryá's Tattvapradipika, he cannot have lived earlier thah A. D. 1225. He has not mentioned any anthors of the 15th or 16th centuries. The India Office Manuscript of his work bears the date Samvat 1546 (A. D. 1490). He may therefore be placed in the interval between A. D. 1300-1400. His preceptor was a Sannyási by name Pratyakprakasha. In the Nayanaprasádinî he has alluded to a number of ancient authors and their works on Nyáya, Vedánta, Mimansá &a.1
The poet Bhavabhuti's another name is Umbeka.-Among the authors the name of Umbaka or Umbeka is mentioned by Pratyagrûpabhagaván. As he is not generally know it would be better to make an inquiry about him and his works. On page 235 of his Nayanaprasádini, Pratyagrûpa-bhagaván while commenting upon the portion of the text of Chitsukhî which criticizes the definition of Avinábháva (invariable concommitance), mentions the name of the author Umbaka and quotes his interpretation of the line संबन्धो व्याप्तिरिष्टात्र लिङ्गधर्मस्य लिङ्गिना” from Kumárila Bhatta's Slokavártika (p. 348 ). On page 265 in explaining the text "उक्तं चैतदुम्बेकेन" &c, he states that Umbeka is poet Bhavabhuti. 4
3
1. I have collected the names after careful perusal of the work and give them here for the information of researchers as they might be useful in deciding dates of some of the authors. The names of the authors alluded to are:
गंगापुरी भट्टारक, कणाद, उदयन, तौतातिक, वादिवागीश्वर, भट्टपाद, प्रभाकर, शालिकनाथ, धर्मकीर्ति, भवनाथ, वाचस्पतिमिश्र, पार्थसारथिमिश्र आनन्दबोधाचार्य, शबरखामी, सुचरितमिश्र, तिमिरारि, व्योमशिव, श्रीवल्लभ, मण्डन मिश्र, सर्वदेव, श्रीधराचार्य, उद्योतकर, पतञ्जलि, उम्बक or उम्बेक, दिङ्नाग, वार्तिककार (कुमारिलभट्ट), भासर्वज्ञ, भवभूति, श्रीहर्षकविः, शिवादित्यमित्र, कुलार्कपण्डित
The names of books mentioned are:
न्यायरत्नदीपावली ( न्यायदीपावली), पञ्चपादिका, न्यायलीलावती, तात्पर्यपरिशुद्धि, मानमनोहर, महाविद्या, न्यायबिन्दु, पञ्चिकाप्रकरण, न्यायकल्पतरु, नयविवेक, वाक्प्रार्थमातृका ( a part of the प्रकरण - पंचिका by शालिकनाथ ), बौद्ध धिक्कार, न्यायकुसुमाञ्जलि, विष्णुपुराण, शाब्दनिर्णय, भूषण ( न्यायभूषण), किरणावली, लक्षणमाला, पदार्थतत्त्वनिर्णय, प्रशस्तपादभाष्य, कन्दली, तत्त्वसारटीका, इष्टसिद्धि, सांख्यतत्त्वकौमुदी, प्रमाणपारायण, तात्पर्यटीका, दण्डकसूत्र, प्रमाणमञ्जरी, (धर्म) कीर्तिवार्तिक, न्यायसुधा, ज्ञानसिद्धि, भैमसेनिस्मृति ( धातुपाठ ).
2 उम्बकस्तु “ संबन्धो व्याप्तिरिष्टात्र लिङ्गवर्मस्य लिङ्गिना " इत्यत्र लिङ्गधर्मस्येति दर्शनात् व्याप्येकधर्मो व्यापकनिरूप्यो व्याप्तिः, न पुनरुभयनिष्ठा इत्यब्रवीत् । चित्सुखीटीका पृ. २३५ ( नि. सा. ) त्वयाऽननुभूतार्थविषयं वाक्यं प्रयोक्तव्यं यथा4 चित्सुखी (मूल) पृ. २६६ (नि. सा. )
23 तं चैतदुम्बेन " यदाप्तोऽपि कस्मैचिदुपदिशति न हस्तियूथशतमास्ते इति तत्रार्थव्यभिचारः स्फुटः" इति ।
Aho! Shrutgyanam