Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 213
________________ २ परिशिष्टम् । श्रीकुलार्कपण्डितप्रणीतं षोडशानुमानात्मकं दशश्लोकीमहाविद्यासूत्रम् । १ अपक्षसाध्यवद्वृत्तिविपक्षान्वयियन्न तत् । साध्यवद्वृत्तितायुक्तं साध्यते साध्यवर्जिते ॥ १ ॥ आत्मा शब्देतरा नित्यनित्यवृत्तित्वानधिकरणा नित्यवृत्तिधर्मवान् मेयत्वात् घटवत् ॥ १ ॥ २ अपक्षसाध्यवद्वृत्ति विपक्षे पक्षिते न यत् । साध्यवद्वृत्तितायुक्तं साध्यते तद्विपक्षगम् ॥ २ ॥ आकाशः आकाशशब्देतरानित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् । ३ अपक्षसाध्यवद्वृत्तिविपक्षान्वयवर्जितः । नानाविपक्षवृत्त्यन्यभिन्नधर्मोऽस्ति पक्षिते ॥ ३ ॥ शब्दः शब्दानित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवान् । ४ पक्षापक्षगतादन्यत्साध्यवद्वैधवर्जितम् । गन्धवन्तो गन्धवद्गन्धावृत्तिगन्धवद्वृत्त्यवृत्त्यन्यवन्तः । ५ पक्षापक्षगतादन्यत् साध्यवद्वृत्ति पक्षगम् ॥ ४ ॥ शब्दः शब्दाशब्दावृत्त्यनित्यवृत्तिधर्मवान् । ६ तत्तादात्म्यनिषेधान्यतत्स्था भावविरोधिता । नित्यत्वं स्वप्रतियोगिकान्योन्याभावातिरिक्तशब्दगताभावप्रतियोगि । ७ स्वीकृतानन्यवृत्तित्वसंपन्नान्यत्वसाधनम् ॥ ५ ॥ शब्दाधिकरणं शब्दाधिकरणादन्यत् । ८ पक्षापक्षविपक्षान्यवर्गादेकैकमुद्धृतम् । भिन्नं साध्यवतस्तद्वदुद्धृतावधिभेदिनः ॥ ६ ॥ अयं घटः एतद्वटाङ्कुरान्यान्यसकर्तृकान्यः । ९ तस्यैव तद्वृत्तेन योगो वात्र प्रसाध्यते । अयं घटः एतगुटाङ्कुरान्यान्यसकर्तृकावृत्तिमान् । १० तद्वृत्त्यवृत्तिरथवा प्रोद्धृतेऽत्र प्रसाध्यते ॥ ७ ॥ यथा -- अयं घटः एतद्वटाङ्कुरान्यान्यसकर्तृकधर्मविरही । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260