Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
१६४
भुवनसुन्दरसूरिकृत टिप्पनसमेतं साध्यवद्धृत्तीति व्याख्यातम् । नित्यवृत्तित्वेत्यनेन विपक्षान्वयीति । अनधिकरणेत्यनेन यन्नेति । अनित्यवृत्तिधर्मवानित्यनेन साध्यवद्धृत्तितायुक्तमिति । आत्मेत्यनेन च साध्यवर्जिते इति । इति पदयोजना ॥
(भुवन० )-अथानुमानम् । आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवान् मेयत्वात् घटवत् । अत्र कारिकायां यादृक्षं लक्षणमुक्तं ताहगेवानुमानेऽपि दर्शयितुं श्लोकानुमानपदयोजनां विधत्ते-इदानीं श्लोकानुमानेति । श्लोकश्चानुमानं च श्लोकानुमाने, तयोः परस्परं पदयोजनिका । अत्र शब्देतरानित्येत्यनेनेति । वृत्तीत्यप्रेतनपदोक्तमपि द्वयोः संबन्धित्वादत्रापि संबध्यते । तेन शब्दादितरे ये अनित्याः तत्र वृत्तीत्येतावताऽपक्षसाध्यवद्वृत्तीति व्याख्यातम् । यतः शब्देतरानित्येषु यद्वर्तते तन्मूलानुमानापेक्षया सपक्षाः ये अनित्याः घटादयः तेषु वर्तते एव । नित्यत्तित्वेत्यनेन विपक्षान्वयीति व्याख्यातम् । यतो यन्नित्ये वर्तते तन्मूलानुमानापेक्षया विपक्षे गगनादौ वर्तते एवेति । अनधिकरणेत्यनेनेति । शब्देतरानित्यवृत्तित्वस्य अनधिकरणमिति भणनात् श्लोकमध्यस्थं यन्नेति व्याख्यातम् । युगलावृत्तित्वेनोभयोर्न वर्तत एवेत्यर्थः । अनित्यवृत्तिधर्मवानित्यनेनेत्यादि । योऽनित्यवृत्तिधर्मवान् स धर्मः साध्यं मूलानुमानापेक्षयाऽनित्यत्वम् । तद्वाननित्यः तत्र वर्तते एवेति भावः । आत्मेत्यनेनेति । आत्मा तदैव पक्षीकृतो यदि साध्यमनित्यत्वं, तेन वर्जिते पक्षे साध्यं साध्यते इति योजना ।
अथ व्यावृत्त्यचिन्ता-आत्मा अनित्यवृत्तिधर्मवानिति कृते सत्तया सिद्धसाधनम् । तदर्थं शब्देतरानित्यवृत्तिधर्मवानिति कृतम् । तथा च सत्ताव्यावृत्तिः । तस्याः शब्देऽपि वर्तमानत्वात् । तथापि द्रव्यत्वेन सिद्धसाधनम् । तदर्थं नित्यवृत्तित्वानधिकरणेति प्रक्षिप्तम् । द्रव्यत्वं नित्येष्वपि वर्तते । तथा चैवमनुमानं स्यात्, आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणधर्मवानिति । तथाप्येवंभूतधर्मस्य युगलावृत्तेरात्मनि आत्मत्वस्यैव संभवात्सिद्धसाधनम् । तदर्थमनित्यवृत्तीत्युक्तम् । ___ (भुवन०)-अथ व्यावृत्त्यचिन्तेति । व्यावृत्त्यानि व्यावर्तनार्हाणि यानि पदानि तेषामेतत्पदं किमर्थ प्रक्षिप्तमित्यादिरूपा चिन्ता व्यावृत्त्यचिन्ता । एवं सर्वत्रापि ज्ञेयम् । आत्मा अ. नित्यत्तिधर्मवानिति कृते सत्तया सिद्धसाधनमिति । सत्ता नित्यानित्ययोधर्मः, स चात्मन्यपि विद्यते एव । आत्मनि सत्तासाधनेऽनुमानमध्ययुक्तम् । आत्मनि सत्तायाः उभयोरपि सिद्धत्वात्। वदर्थ शब्देतरानित्येति । ये शब्दे धर्माः सन्ति तेभ्यः इतरे ये अनित्यधर्माः तद्वानात्मा । एवं
कृते सत्ताव्यावृत्तिः । सत्तायाः शब्देऽपि भावात् । तथापि द्रव्यत्वेन सिद्धसाधनमिति । द्रव्यत्रं शब्दे नास्ति । शब्दस्य वैशेषिकादिमतेनाकाशगुणत्वात्, अनित्येष्वपि वर्तमानत्वाच्च । तेन तद्वानात्मा स्यात् । तथा च सिद्धसाधनं स्यात् । द्रव्यत्वस्यात्मनि वादिप्रतिवादिनोरुभयोरपि सिद्धत्वादित्यर्थः । तदर्थ नित्यत्तित्वानधिकरणेति प्रक्षिप्तम् । द्रव्यत्वं नित्येष्वपि वर्तते इति ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260