Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
१६६
भुवनसुन्दरसूरिकृतटिप्पनसमेतं
वादात् । तस्य धर्मस्य शब्दात्मभ्यामन्यत्र घटादौ चावर्तनात् । तस्मात्पारिशेष्याच्छब्दस्यैवानित्यत्वमायातम् । शब्दानित्यत्वे च तस्य धर्मस्य शब्दरूपेऽनित्ये वर्तनादनित्यवृत्तित्वमुपपन्नमेवेत्यर्थः । साध्यधर्ममाचष्टे स च शब्देति । स च धर्मः शब्दात्मव्यतिरिक्तविश्वप्रतियोगिकः शब्दात्मान्यो-' न्याभाव एवेत्यर्थः । उपलक्षणं चैतत् । तेन शब्दात्मान्यान्यत्वशब्दात्मान्यतरत्वादिः शब्दात्ममात्रवृत्तिरन्योऽपि साध्यधर्मो बोद्धव्यः ।
___ ननु तथापि दृष्टान्ते घटे तथाभूतधर्मस्य असंभवात् साध्यविकलत्वम् । न । घटेऽपि शब्देतरोनित्यनित्ययुगले न वर्तते अनित्यवृत्त्यपि घटत्वम् । अतस्तेनैव व्याप्तिरिति न दोषः । इति प्रथमोदाहरणम् ॥
(भुवन०)-सपक्षधर्म प्रतिपिपादयिषुराशङ्कते-नन्विति । परिहरति-न घटेऽपीति । अत्र च दृष्टान्तीभूते घटेऽपि घटत्वमस्तीत्यध्याहारः । तच्च शब्देतरानित्यनित्ययुगले न वर्तते । घटरूपानित्ये एव तस्य वर्तनात् । तत एव च तत् अनित्यवृत्यप्यस्ति । अतस्तेनैव घटत्वेनैव व्याप्तिरिति भावः । उपलक्षणं चैतत् । तेन पटादीनां दृष्टान्तत्वे पटत्वादयो धर्माः ज्ञेयाः । अत्र व्याप्तिश्वेत्थं विधेया-यत् यत् प्रमेयं तत्तच्छब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवत् यथा घटादि । न चाकाशादिषु मेयत्वे सत्यपि शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यधर्मवत्त्वं नास्तीत्यनैकान्तिकत्वमिति वाच्यम् । आकाशादीनां पक्षतुल्यत्वात् । अयमर्थः-यथा आत्मात्र पक्षी. कृतस्तथाकाशादिकमपि पक्षीक्रियते । तथाहि-आकाशं शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृत्तिधर्मवत् मेयत्वात् घटादिवत् । एवं च सति नहि पक्षे पक्षतुल्ये वा व्यभिचारः । ततश्च यथा पक्षे सन्दिग्धसाध्यत्वेन व्याप्तेरभावेऽपि व्यभिचारो नास्ति, तथा पक्षतुल्येऽपीत्यर्थः । ननु यादृशो धर्मः पक्षे साध्यरूपः तादृशः सपक्षे नास्ति । मैवम् । शब्दपरावतै विनैव आत्मा शब्देतरेत्यादिभिरेव शब्दैः पक्षे शब्दात्मान्योन्याभावस्य दृष्टान्तीभूते घटे घटत्वस्य चोपपत्तेरिति प्रथममहाविद्याव्याख्या ॥
(अथ द्वितीयानुमानम् ।) अथ प्रकारान्तरेण शब्दानित्यत्वसाधनं दर्शयितुमनित्यत्वानुमानसंग्राहिकां कारिकामाह
२ अपक्षसाध्यवदृत्ति विपक्षे पक्षिते न यत् ।
साध्यवद्धृत्तितायुक्तं साध्यते तद्विपक्षगम् ॥ २॥ आकाशः आकाशशब्देतरानित्यत्तित्वानधिकरणानित्यत्तिधर्मवान् ।
अस्य च पूर्वस्मादयमेव भेदो यत्पक्षीकृतस्यैव विपक्षस्य व्यावृत्तिः, न सर्वस्य । पूर्वस्मिस्तु यावद्विपक्षव्यावृत्तिरिति ।
अयमर्थः-अपक्षो यः साध्यवान् सः अपक्षसाध्यवान् । तत्र यद्वर्तते
. १ 'तरानित्यपर्ग इति क ख पुस्तकपाठः।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260