Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
विषयः
वादीन्द्र: ( महाविद्याविडम्बनप्रणेता ) कुलार्कपण्डितः ( दशश्लोकी महाविद्याकारिकाकर्ता )
महाविद्याविडम्बनग्रन्थोल्लिखितानां ग्रन्थकारप्रभृतीनां नाम्नां सूचीपत्रम् |
१
...
I
...
उदयन: ( प्राचीनन्यायाचार्य : )
वैशेषिका: ( कणादमुनिप्रणीत वैशेषिकदर्शनानुयायिन: ) सूत्रकारः ( कणादमहर्षि: )
भाष्यकारः ( वैशेषिकसूत्रभाष्यकर्ता प्रशस्तपादाचार्य : ) टीकाकारा: ( कन्दलीकिरणावल्यादिटीकाकाराः ) ... शिवादित्यः, शिवादित्यमिश्रः ( सप्तपदार्थीप्रभृतिन्यायग्रन्थप्रणेता प्राचीनन्यायाचार्य : ) ७४,९९, १०९,१०७ श्रीसिंह: ( यस्य सभायां वादीन्द्रः धर्माध्यक्षः आसीत् स भूपतिः ) पूर्वाचार्या: ( प्रशस्तपाद-श्रीधर उदयनादिप्राचीनन्यायाचार्या : )
Aho! Shrutgyanam
...
...
पृष्ठम्.
२,९९
१७
***
८३
९८ ९८
९८
९८
९९ १०९
Loading... Page Navigation 1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260