Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 249
________________ विषयः वादीन्द्र: ( महाविद्याविडम्बनप्रणेता ) कुलार्कपण्डितः ( दशश्लोकी महाविद्याकारिकाकर्ता ) महाविद्याविडम्बनग्रन्थोल्लिखितानां ग्रन्थकारप्रभृतीनां नाम्नां सूचीपत्रम् | १ ... I ... उदयन: ( प्राचीनन्यायाचार्य : ) वैशेषिका: ( कणादमुनिप्रणीत वैशेषिकदर्शनानुयायिन: ) सूत्रकारः ( कणादमहर्षि: ) भाष्यकारः ( वैशेषिकसूत्रभाष्यकर्ता प्रशस्तपादाचार्य : ) टीकाकारा: ( कन्दलीकिरणावल्यादिटीकाकाराः ) ... शिवादित्यः, शिवादित्यमिश्रः ( सप्तपदार्थीप्रभृतिन्यायग्रन्थप्रणेता प्राचीनन्यायाचार्य : ) ७४,९९, १०९,१०७ श्रीसिंह: ( यस्य सभायां वादीन्द्रः धर्माध्यक्षः आसीत् स भूपतिः ) पूर्वाचार्या: ( प्रशस्तपाद-श्रीधर उदयनादिप्राचीनन्यायाचार्या : ) Aho! Shrutgyanam ... ... पृष्ठम्. २,९९ १७ *** ८३ ९८ ९८ ९८ ९८ ९९ १०९

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260