Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 251
________________ III mm my mmmm my my भुवनसुन्दरसूरिणा महाविद्याविडम्बनवृत्तौ उद्धृतानां लक्षणादीनां संग्रहः । विषयः पृष्ठम् प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे संप्रत्ययः परिशेष: साधनाव्यापक: साध्यव्यापक: उपाधिः ... पक्षविपक्षमात्रवृत्तिविरुद्धः ... ... ... पक्षत्रयवृत्तिरनैकान्तिक: ... ... . .. तुल्यबलहेतुसाधितसाध्यव्यतिरेकः प्रकरणसमः ... 'व्याप्यं गमकमादिष्टं व्यापकं गम्यमिष्यते। व्यापकं तदतन्निष्ठं व्याप्यं तन्निष्ठमेव हि ॥ ... न हि पक्षे पक्षतुल्ये वा व्यभिचारः' इति वचनात् ... विशेषणाभावाद्वा विशेष्याभावाद्वा विशिष्टाभावः इति न्यायः... 'परस्परविरोधे हि न प्रकारान्तरस्थितिः' इति न्यायः (न्यायकुसुमाञ्जलौ उदयनाचार्य:)... अनादिः सान्त: प्रागभावः । तादात्म्यनिषेधोऽन्योन्याभावः ... अनादिरनन्त: संसर्गाभावोऽत्यन्ताभाव: सादिरनन्तः प्रध्वंसाभावः ... ... गुणाश्रयो द्रव्यम् कर्मातिरिक्तो जातिमात्राश्रयो गुणः ... संयोगविभागाजन्यसंयोगविभागासमवायिकारणजातीयं कर्म नित्यत्वे सत्यनेकसमवेता जातिः सामान्यापरपर्याया... नित्येष्वेव द्रव्येष्वेव वर्तन्ते एव ये ते अन्त्या विशेषाः ... अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्ययहेतुर्यः सम्बन्धः स समवाय: ... 'आदावन्ते मध्ये च कल्पितमङ्गलानि शास्त्राणि प्रथन्ते । ( महाभाष्ये )... अभावनिरूपक: प्रतियोगी ... ... ... ... ... ' द्वौ नौ समाख्यातौ पूर्वोक्तमेवार्थ गमयत:' इति न्यायः ... 'सर्वव्याख्याविकल्पाना द्वयमिष्टं प्रयोजनम् । पूर्वत्रापरितोषो वा व्याप्तिर्वा विषयान्तरे । ॥ स्वसमवेतकार्योत्पादकं समवायिकारणम् 'रोहिणीसहितमुत्तरात्रयम् । इति श्रीपतिवचने ... अव्यवधानेन स्वापेक्षणमात्माश्रयः पक्षसपक्षविपक्षवृत्तिरनैकान्तिक: ... व्याप्तिपक्षधर्मतावलिङ्गम् ... ११६ चोद्यपरिहारसाम्यं प्रतिबन्दीतर्कः ... ... संदिग्धविपक्षवृत्ति: संदिग्धानेकान्तिकः... ... स्वव्याघातकमुत्तरं जाति: ... ... विरुद्धसमुच्चयो व्याघात: ... 'एकस्मिन्ये प्रसज्यन्ते द्वयोर्भावे कथं न ते । इति न्यायः ... २९ महाविद्या. mmm my M ० my ० १४. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260