Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
१७०
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । . अत्र शब्देतरानित्यनित्ययुगले यो न वर्तते, यो नानानित्येष्वपि न वर्तते, सः अशब्दधर्मः शब्देऽनित्यत्वमेव । तथाहि-अनित्यनित्ययुगले यो न वर्तते, तस्य प्रकारत्रयमत्र घटते । उभयत्र यो न वर्तते, सोऽपि युगले न वर्तते । नित्ये वा केवले यो न वर्तते, सोऽपि युगले न वर्तते । अनित्ये वा केवले यो न वर्तते, सोऽपि युगले न वर्तते । अत्र च अशब्दधर्मवानित्यनेन वृत्तिसाधनेन सर्वथा अत्र अवृत्तिस्तावन्निषिद्धा । अतः एकैकवृत्तिरवशिष्यते। तत्र नानाविपक्षवृत्त्यन्येत्यनेन नित्यवृत्तिः प्रत्युक्ता। अतः परिशेषादनित्यवृत्तिरेवावशिष्यते । तच्चानित्यत्वमेवेति साध्यसिद्धिः । तस्य च इमेव अशब्दधर्मत्वं यत्सकलानित्यसाधारण्यमिति न कश्चिद्दोषः॥
( भुवन० ) अशब्दधर्मवानित्यनेन वृत्तिसाधनेनेति । वर्तनं वृत्तिः । तत्साधनेन एवंविधो धर्मः कापि वर्तते एव । सर्वत्र न तस्य अवृत्तिरित्यर्थः । एतावता उभयत्रानित्यनित्ययोयों धर्मो न वर्तते, तस्य प्रथमप्रकारोक्तस्य निषेधः कृतः इति भावः । यद्यशब्दधर्मः तर्हि शब्दे कथं साध्यते इत्याशङ्कयाह-तस्य चेदमेव अशब्दधर्मत्वमिति । शब्दस्यैव स धर्मो न भवति किन्तु सकलानित्यानां धर्मः इत्यर्थः।
अथ व्यावृत्त्यचिन्ता-अत्र शब्दः अशब्दधर्मवानितिकृते साधारणधर्मवानित्यर्थः स्यात् । तथा च सत्तया सिद्धसाधनं, तस्याः साधारणत्वात् । तदर्थं नानानित्यावृत्तिरित्युक्तम् । तथा चैवमनुमानं स्यात्-शब्दो नानानित्यावृत्त्यशब्दधर्मवान् । तथा च घटशब्दान्योन्याभावेन सिद्धसाधनम् । तदर्थमनित्यनित्यवृत्त्यन्येति प्रक्षिप्तम् । तथा सति एतावतीप्रतिज्ञा स्यात्-शब्दोऽनित्यनित्यवृत्त्यन्यनानानित्यावृत्त्यशब्दधर्मवानिति तथा च घटशब्दान्योन्याभावेन सिद्धसाधनता परिहृता। तस्य प्रतिवाद्यभिप्रायेण नित्ये शब्दे अनित्ये घटे च वर्तमानत्वान्न नित्यानित्यावृत्तित्वम् । एवं सति यद्यपि साध्यमनित्यत्वं सिध्यति, तथाप्याकाशादौ तथाभूतस्य धर्मस्य असंभवात्, अन्वयित्वव्याघातः । विपक्षस्य संभवात् । तदर्थमशब्देति पदम् । तथा सत्याकाशादौ शब्दान्योन्याभावः एवेत्यसौ यद्यपि नित्यानित्यवृत्तिर्न भवतीत्युच्यते, तथापि अशब्दानित्यनियंवृत्तिर्भवतीति न व्यभिचाराशङ्कापि । इति तृतीयोदाहरणम् ।
१ नित्यत्तित्वमें इति क ख पुस्तकपाठः । २ प्रतिवायपेक्षया नित्ये इति ख पुस्तकपाठः । ३ असंभवेन अन्व इति क पुस्तकपाठः । ४ शब्दाकाशान्यों इति न पुस्तकपाठः । ५ नित्यानित्यावृत्तिनम इति न पुस्तकपाठः । ६ नित्यनित्यावृत्ति इति न पुस्तकपाठः ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260