Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library

View full book text
Previous | Next

Page 219
________________ महाविद्याविवरणम् । १६१ ( भुवन० ) — शास्त्रैकदेशसंबद्धमित्यादि । प्रमाणप्रमेयादिसर्ववस्तुप्रतिपादकस्य शास्त्रस्य यः एकदेशः प्रमाणप्रतिपादनादिरूपः तेन संबद्धम् । यथा प्रमाणतद्भेदतदन्यलक्षणादिप्रतिपादनपरं न्यायसारादि प्रकरणम् । शास्त्रकार्यं मोक्षादि । शास्त्रस्य मुख्यत्वेन मोक्षार्थत्वात् । तस्मादन्यत्कार्य शास्त्रकार्यान्तरं प्रमाणप्रमेयप्रतिपादनादिरूपम् । तस्मिन्स्थितम् । एवं विधं ग्रन्थभेदं विपश्चितो विद्वांसः प्रकरणं प्राहुरित्यर्थः । तस्य सर्वस्येति । तस्य प्रकरणलक्षणस्येत्यर्थः । शास्त्रीयैरेव तैरित्यादि । शास्त्रीयैः शाखसंबन्धिभिरेव तैः संबन्धप्रयोजनादिभिरिदमपि तद्वत् संबन्धप्रयोजनादिवत् । संबन्धश्चात्र विषयविषयिभावादिः । विषयो महाविद्यानुमानानि, विषयी चैतत्प्रकरणमेव, प्रयोजनं च शब्दानित्यत्वादिसाधनरूपमत्र मन्तव्यम् । तस्मात्तद्वत्त्वेन प्रकरणमेवेदम् । संबन्धप्रयोजनादीनां भिन्नोक्तौ पृथगुक्तौ ग्रन्थबाहुल्येन प्रकरणत्वव्याघातात् । संबन्धप्रयोजनादीनां तु पृथगुक्तौ शास्त्रमेवेदं स्यात्, न तु प्रकरणमित्यर्थः । यतः पक्षत्वं हि कचिदपि भजत्यत्र मिथ्या सपक्षः पक्षीकार्यः कचिदपि विपक्षोऽपि वालीक एव । पक्षः साक्षात्कचिदपि भजत्यन्यपक्षस्य कक्षामेवं पक्षः श्रयति बहुधा रूपभेदं नवीनम् ॥ विपक्षपक्षयोस्तु पक्षीकरणमव्यभिचरणार्थमेव । तयोस्तद्व्याहतमिति - चेत् । न । उपलक्षणत्वेन अविरोधात् । ( भुवन ० ) - पक्षत्वं हि कचिदपि भजत्यत्र मिथ्या सपक्षः इत्यादि । मूलानुमानसपक्षो घटादिः कापि मिथ्यैव पक्षत्वं भजते । स्वाभिमतसाध्यस्य शब्दरूपे पक्षे एव सिद्धेः मिध्येत्युक्तम् । एवमग्रेऽपि पदसाफल्यं स्वयं ज्ञेयम् । कचिदपि मूलानुमानविपक्षोऽपि गगनादिः पक्षी - कार्यः । साक्षात्पक्षः शब्दरूपः क्वचिदप्यैन्यपक्षस्य सपक्षादेः कक्षां प्रतिज्ञां भजते । सपक्षविपक्षादिकं वा पक्षीकृत्य प्रवर्तमानमहाविद्यासु शब्दरूपपक्षस्यापि सपक्षत्वात् । विपक्षसपक्षयोस्तु पक्षीकरणमव्यभिचरणार्थमेवेति । अत्र महाविद्यायां विपक्षपक्षयोः पक्षीकरणमव्यभिचरणार्थम् । अयमर्थःपक्षस्यैव पक्षीकरणे पक्षे विपक्षे सपक्षे च वर्तनाद्धेतोर्व्यभिचारः स्यात् । ततः तन्निवर्तनाय विपक्षसपक्षयोः पक्षीकरणम् । तथा च व्यभिचारस्थानं विपक्षोऽपि यदि पक्षीकृतः, तर्हि विपक्षाभावात् क्वापि व्यभिचारो न भवेदित्यर्थः । तयोस्तद्व्याहतमिति चेदिति । तयोः विपक्षपक्षयोः तत्पक्षी • करणं व्याहतमिति चेत् इत्युक्ते आचार्य: आह-न । उपलक्षणत्वेनेत्यादि । पक्षपक्षीकरणस्योपलक्षणत्वेन विपक्षपक्षयोरपि पक्षीकरणस्याविरोधात् । ननु उपलक्षणत्वमपि कदाचित्संबन्धिनि भवति । विपक्षपक्षयोस्तु १ शब्दस्वरूपे इति त पुस्तक पाठः । २ दप्यपक्ष' इति त पुस्तकेतरपुस्तकपाठः । Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260