Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
१५८
भुवनसुन्दरसूरिकृतटिप्पनसमेतम् । अर्थतस्य व्याख्या । यत्र मूलानुमानं मुख्यानुमानं अन्वयव्यतिरेकि स्यात्, तत्र महाविद्यानुमानं प्रयोज्यम् । किंविशिष्टम् । केवलान्वयि । तथाहि-अनित्यः शब्दः कृतकत्वात् घटवत् । व्यतिरेके गगनमित्यत्रान्वयव्यतिरेकिणि मूलानुमाने महाविद्यानुमानं यथा-आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणेत्यादि । इदं च केवलान्वय्येवेति श्लोकार्थः । महाविद्यानुमानेषु सर्वेष्वेते भावा विचार्याः । तथाहि
शब्दस्यास्थिरतोपलक्षणमिदं साध्यं तु चित्तेप्सितं
दृष्टान्ताय च केवलान्वयितया स्थाप्याः पदार्थाः समे । सर्वत्रैव यथार्थसिद्धि युगलावृतिर्विचार्या विधे
त्याद्यं सर्वमवेक्षणीयमखिलप्रौढानुमानेष्विह ॥ ७ ॥ अत्र महाविद्यानुमानेषु यत् शब्दस्यानित्यता साध्यते तदुपलक्षणम् । तेनानेन प्रकारेण स्वचितेप्सितं नित्यत्वानित्यत्वसत्त्वासत्त्वपौरुषेयत्वापौरुषेयत्वसकर्तृकत्वाकर्तृकत्वादि सर्व साधनीयम् । तत्र शब्दस्यानित्यतासाधनाय विपक्षं पक्षीकृत्य महाविद्यानुमानं दर्श्यते । तथाहि आत्मा शब्देतरानित्यनित्यवृत्तित्वानधिकरणानित्यवृक्तिधर्मवान् मेयत्वात् घटादिवत् । तथा अनेनैवानुमानेन श्रुतेः पौरुषेयत्वं साध्यते । तथाहि-आत्मा श्रुतीतरपौरुषेयापौरुषेयवृत्तित्वरहितपौरुषेयनिष्ठाधिकरणं मेयत्वात् घटादिवत् । एवमनेन प्रकारेणान्यदपि सर्वानुमानैः सर्व साधनीयम् । दृष्टान्तायेत्यादि । अत्र महाविद्यानुमानेषु सर्वे नित्या अनित्याश्च पदार्थाः तद्धर्माश्च दृष्टान्तीकार्याः । पक्षं पक्षतुल्यं च वर्जयित्वा पक्षतुल्यानां पक्षवत्सन्दिग्धसाध्यवत्त्वात् पक्षे विवक्षितसाध्यसाधने पक्षतुल्येऽपि तत्साध्यसिद्धेश्च । अत्र च सर्वेऽपि सपक्षाः कुत इत्याशङ्कायां केवलान्वयितयेत्युक्तम् । महाविद्याहेतोः केवलान्वयित्वात् , केवलान्वयिनि च विपक्षाभावात्, सर्वेऽपि पदार्थाः सपक्षाः सपक्षा एव । सर्वत्रैवेत्यादि । सर्वमहाविद्यानुमानेषु प्रायो युगलावृत्तिर्विचार्या त्रिधा । तथाहि-यो धर्मों नित्ये एव केवले वर्तते, न अनित्ये, सोऽपि नित्यानित्यरूपे युगले न वर्तते, । तथा अनित्ये एव केवले यो धर्मों वर्तते न नित्ये, सोऽपि नित्यानित्ययुगले न वर्तते । तथा यो नित्ये अनित्येऽपि च न वर्तते, सोऽपि नित्यानित्ययुगले न वर्तते । आत्मा शब्देतरानित्यनित्यवृत्तित्वरहितानित्यवृत्तिधर्मवानित्यत्र चानुमाने पक्षीकृते आत्मनि साध्यो धर्मः शब्दात्मान्यान्यत्वादिः । स च नित्ये आत्मनि वर्तते, न शब्देतरानित्ये । ततः स शब्देतरानित्यनित्यरूपयुगलावृत्तिरुच्यते । अत्र च दृष्टान्ते घटादौ विचार्यमाणा घटत्वादयो धर्माः घटादिरूपेऽनित्ये एव वर्तन्ते, न नित्ये । तेऽपि शब्देतरानित्यनित्यरूपयुगलावर्तिनः उच्यन्ते । तथा काप्युभयत्राप्यवर्तिनो ये भवन्ति तेऽपि युगलावर्तिनो भवन्तीत्यर्थः । इत्यादि सर्व यथार्थसिद्धि अर्थसिद्धयनतिक्रमेण विचार्यमिति काव्यार्थः ।
एवंविधं साध्यमनित्यतां विना __ शब्दस्य नोत्पद्यत एव तस्मात् । शब्दोऽस्थिरः स्यादिति पारिशेष्यात्
सर्वानुमानेष्विह साध्यसिद्धिः ॥ ८॥ १ तुल्ये तत्सा इति ध पुस्तकपाठः । २ नित्यपुग इति ध पुस्तकपाठः।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260