Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
५०३
महाविद्याविडम्बनम् ।
११५
प्रयोगस्तु-अयं शब्दः एतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वात्यन्ताभा. ववान्, एतदन्यत्वरहितत्वात् । यत्पुनरेतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वात्यन्ताभाववत् ने, न तदेतदन्यत्वरहितं यथा घटः । एतदन्यत्वरहितश्चायम् । तस्मादितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वात्यन्ताभाववानित्यादि । साध्याभावववृत्तित्वरहितत्वे सति साध्यवद्धृत्तित्वं साध्यव्याप्यत्वम् । न चैतप्रकृतपक्षनिष्ठसाध्याधिगममन्तरेण शक्यमधिगन्तुमिति व्याप्यत्वासिद्धः प्र. कृतो हेतुरिति चेत् । न । साध्याभावववृत्तित्वरहितत्वमात्रेण व्याप्यत्वेनानुमानोपपत्तौ साध्यववृत्तित्वस्य वैयर्थेन व्याप्यकोटिनिवेशाभावात् । साध्याभावववृत्तित्वरहितत्वमात्रस्य व्याप्यत्वे गगनादीनामपि प्रकृतसाध्यव्याप्यत्वप्रसक्तिः । तेषामप्यनाश्रितत्वेन प्रकृतसाध्याभाववदाश्रितत्वविरहादिति चेत् । एवमस्तु, को दोषः । तथा सति गगनादीनां प्रकृतसाध्यानुमापकत्वप्रसङ्ग इति चेत् । न । व्याप्यत्वेऽपि तेषामनाश्रितत्वेन पक्षधर्मत्वानुपपत्तेः । तदिदमुक्तम्-साध्याभाववदाश्रितत्वरहितैरिति ।
(भुवन०)-सत्प्रतिपक्षतां दर्शयति-धर्मी चेति । धर्मी शब्दः, त्वदभीष्टं साध्यं महाविद्यासाध्यं, तेन रहितः साध्यः साधनीयः । कैः । तदेकाश्रितैः । तस्मिशब्दे एवैकस्मिन् ये आश्रिता धर्माः शब्दमात्रनिष्ठास्तैरित्यर्थः ॥ १४ ॥
श्लोकं व्याचाख्येति-धर्मी पक्षीकृत इति । प्रयोगेण सत्प्रतिपक्षतां स्पष्टयतिअयं शब्द इत्यादि । अयं शब्द: पक्षः, एतदितरेत्यादिमहाविद्यासाध्यस्य योऽत्यन्ताभावस्तद्वान् एतदन्यत्वरहितत्वात् । एतस्माच्छन्दाद्यदन्यत्वं तेन रहितत्वात् एतच्छब्दत्वादित्यर्थः । व्यतिरेकन्याप्तिमाह-यत्पुनरित्यादि। यन्महाविद्यासाध्यरहितं तदेतच्छब्दादन्यदेव, यथा घटादीति तात्पर्यार्थः । व्याप्तिभङ्गाथै व्याप्यत्वस्वरूपं परः प्ररूपयति-साध्याभावेति । साध्याभाववान्विपक्षः तत्र वृत्तित्वरहितत्वेऽवर्तमानत्वे सति साध्यवति सपक्षे वृत्तित्वं यत्तत्साध्येन हेतोाप्यत्वम् । न चैतत्साध्यव्याप्यत्वं प्रकृतपक्षोऽयं शब्दः, तन्निष्ठं साध्यं महाविद्यासाध्याभाववत्त्वं तस्याधिगमं विना शक्याधिगमम् । व्यतिरेकित्वेन सपक्षस्य साध्यवतोऽत्रानुमानेऽभावात् । व्याप्यत्वासिद्ध इति । हेतोर्यत्साध्येन व्याप्यत्वं तेनासिद्धोऽन्वयव्याप्तिशून्यो भवदुक्तो हेतुरिति तत्त्वम् । सिद्धान्ती समाधत्तेन।साध्याभावेति । साध्याभाववान्विपक्षः, तत्रावर्तमानत्वमात्ररूपेण हेतोाप्यत्वेन अनुमानोपपत्तौ,साध्यवान्सपक्षः, तत्र वृत्तित्वस्य व्यर्थत्वेन, व्याप्यो हेतुस्तस्य कोटावप्रभागे निवेशाभावात् । इदं तात्पर्यम्-साथ्याभाववद्वत्तित्वरहितत्वमात्रमेव हेतोर्लक्षणम् । सपक्षवृत्तित्वं तु हेतुलक्षणं
- १ वस् न भवति, नतदें। इति घ पुस्तकपाठः । २ मात्रेणैव व्या । इति घ पुस्तकपाठः। ३ प्रसिद्धिः। ते इति घ पुस्तकपाठः।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260