Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
भुवनसुन्दरसूरिकृतटीकायुतं ब्दतदितरवृत्तित्वरहितानित्यनिष्ठोऽपि द्वेधा, पक्षीकृतशब्दानिष्ठः तनिष्ठश्च । आद्यः पक्षे व्याहत इति द्वितीयस्य सिद्धिरिति ।
(भुवन०)-दहनानुमाने पर्वतनिष्ठवह्निविशेषसिद्धिं शङ्कते-अथ वह्नीति । पक्षे पर्वते इत्यर्थः । व्याघातादिनेति । विरुद्धसमुच्चयो व्याघातः । आदिपदेन प्रमाणविरोधसंग्रहः । इहापि समः समाधिरित्याह-एवं तीत्यादि । तन्निष्ठः पक्षीकृतशब्दनिष्ठः । पक्षे विवक्षितशब्दे इत्यर्थः ।
अथ पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं किं पंक्षानिष्ठानित्यनिष्ठघटितमूर्ति किंवा पक्षमात्रनिष्ठानित्यनिष्ठघटितमूर्ति, किंवा उभयविशेषघटितमूर्ति । आये पैक्षानिष्ठस्यापि पक्षे प्रसङ्गः, द्वितीये पक्षमात्रवृत्तेरपि सपक्षे प्रसङ्गः, तृतीये तु उभयोरपि उभयत्र प्रसङ्ग इत्युच्येत, तर्हि वन्हिमत्त्वमपि किमपर्वतनिष्ठवन्हिविशेषघटितमूर्ति, किंवा पर्वतनिष्ठवन्हिविशेषघटितमूर्ति, किंवा उभयविशेषघटितमूर्तीति विकल्प्य पूर्ववदोषो वक्तव्य इति ।
(भुवन० )-महाविद्यासाध्यं स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठविशेषघटितमूर्तीति पूर्वोक्तं विकल्पैः शाशति-अथ पक्षीकृतेति । पक्षे शब्दादौ अनिष्ठः, अनित्ये घटादौ च निष्ठो घटत्वादियों धर्मः तेन घटिता विहिता मूर्तिः यस्य तत्तथा । किं वा पक्षमात्रेति । शब्दमात्रे निष्ठोऽनित्यनिष्ठश्च शब्दानित्यत्वे शब्दत्वादिधर्मः, तेन घटितमूर्ति । किवोभयेति । अनन्तरोक्तविकल्पद्धयस्य पक्षेतरवृत्तिपक्षमात्रवृत्तिरूपो उभयविशेषाविति हृदयाभिप्रायः । तृतीयं भेदं बेभिदीतितृतीये इति । पक्षानिष्ठपक्षमात्रनिष्ठयोरुभयोरप्युभयत्र पक्षे सपक्षे च प्रसङ्गः । “एकस्मिन् ये प्रसज्यन्ते द्वयोर्भावे कथं न ते” इति न्यायात् । अथात्रापि महाविद्यावादी परप्रयुक्तयुक्तिसाम्यमादिशति-तीति । एतत्स्पष्टम् ।। ___ अथ वन्हिमत्त्वव्याप्यपर्वतनिष्ठधूमवत्त्वानुभवः एव तदनन्तरभाविनी वन्हिमत्त्ववन्हिविशेषावच्छिन्नपर्वतानुमितिं जनयिष्यति, किमपर्यवसानादिना इत्युच्यते, एवं तर्हि पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वव्याप्यपक्षीकृतशब्दनिष्ठमेयत्वानुभवः एव पक्षीकृतशब्दतदितरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वपक्षमात्रनिष्ठत्वे सति अनित्यनिष्ठविशेषावच्छिन्नपक्षीकृतशब्दानुमितिं जनयिष्यतीति संतोष्टव्यम् ।
(भुवन० )-अथ वह्नीति । वह्निमत्त्वसाध्येन व्याप्यं यत्पर्वतनिष्ठं धूमवत्त्वसाधनं तस्यानुभवः एव, तस्मात्पर्वतनिष्ठधूमवत्त्वानुभवादनन्तरभाविनी वन्हिमत्त्ववन्हिविशेषाभ्यामवच्छिन्नो -- १ त्वं किमपक्षनि इति घ पुस्तकपाठः । २ बेऽपक्षनि इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260