Book Title: Mahavidya Vidambanam
Author(s): Bhatta Vadindra, Bhuvansundarsuri, Mangesh Ramkrishna Telang
Publisher: Central Library
View full book text ________________
प०३ महाविद्याबिडम्बनम् ।
१३५ स भवत्येवेत्याह-समानेत्यादि । दुर्बलं वादिनं दृष्ट्वा स्वव्याघातत्वाभावमप्यभ्युपेत्य भङ्गान्तरं भणति-यदि चेति । अत्र महाविद्यायां यदि 'विरुद्धसमुच्चयो व्याघात:' इत्येवंरूपो व्याघातो बाधकतों न सम्भवति, तर्हि पूर्वोक्तव्याघातदोषाभावेन यथैव पूर्वमुक्तं तथैवानैकान्त्यं महाविद्यायामुद्भाव्यमिति तात्पर्यम् ।
__ अथ अनैकान्तिकत्वानुमानेऽपि अनेनैव न्यायेन अनैकान्तिकत्वानुमानान्मूलानुमानानैकान्तिकत्वपरिहार इति चेत् । न । अनैकान्तिकत्वानुमानानैकान्तिकत्वानुमानेऽपि अनेनैव न्यायेन अनैकान्तिकत्वानुमानान्मूलानुमानानैकान्तिकत्वस्य तोदवस्थ्यात् । एवमुत्तरत्राप्यनैकान्तिकत्वानुमाने वक्तव्यम् ।
(भुवन०)-अन्यः शङ्कते-अथ अनैकान्तिकत्वेति । महाविद्यानुमानोच्छेदाय यत्प्रतिवादिनानैकान्त्यानुमानं विदधे तस्मिन्नप्यनेनैव महाविद्यानुमानानैकान्तिकत्वन्यायेनानैकान्तिकत्वे कृते, मूलानुमानस्य यदनैकान्तिकत्वं तस्य परिहारः । मूलानुमानतदनैकान्त्यानुमानं तदनैका. न्त्यानुमानाश्चैवं विधेयाः । तथाहि-अयं शब्दः स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणं मेयत्वा(टात्मादिवदिति मूलानुमानम् । तदनैकान्त्याय प्रतिवादी अनुमिमीते यथा-स्वस्वेतरवृत्तित्वरहितानित्यनिष्ठाधिकरणत्वं स्वस्वेतरवृत्तित्वरहितमेयत्ववन्निष्ठात्यन्ताभावप्रतियोगिनिष्ठाश्रयो मेयत्वाद्घटात्मादिवदिति मूलानुमानानैकान्त्यानुमानम् । अथास्याप्यनैकान्त्यं यथा-स्वस्वेतरवृत्तित्वरहितमेयत्ववन्निष्टात्यन्ताभावप्रतियोगिनिष्ठाश्रयत्वं स्वस्वेतरवृत्तित्वरहितं मेयत्वववृत्तिनिष्ठाश्रयो ज्ञेयत्वाद्घटादिवदिति मूलानुमानैकान्त्यानुमानानैकान्त्यान्मूलमहाविद्याया निर्दुष्टत्वं परिहरतिनेत्यादि । स्वस्वेतरवृत्तित्वरहितमेयत्ववदवृत्तिनिष्ठाश्रयत्वं स्वान्योन्याभावव्यतिरिक्तमेयत्ववन्निष्ठाभावप्रतियोगित्वाश्रयः प्रमेयत्वाद्धटात्मादिवदित्याद्यनुमानेन मूलानुमानानैकान्त्यानुमानस्य अनैकान्तिकीकरणाय यदनुमानं प्रयुक्तं, तस्याप्यनैकान्त्ये कृते मूलमहाविद्याया अनैकान्त्यं तदवस्थमेवेति तत्त्वम् । ननु तस्मिन्नप्यनैकान्त्यं महाविद्यया अनुमातुं शक्यमत्राह-एवमिति । एवं चतुर्थानुमानानैकान्त्याय पञ्चमानुमाने वादिना प्रयुक्त उत्तरत्रापि षष्ठानुमानादावपि वक्तव्यमित्यर्थः । ____ एवं सति अनैकान्तिकत्वसमर्थनोपयुक्तानुमानपरंपरानुपरमप्रसङ्ग इति चेत् । न । मूलानुमानानैकान्तिकत्वपरिहारोपयुक्तानुमानपरंपरानुपरमप्रसङ्गस्य त्वन्मतेऽपि समानत्वात् । श्रमात्तदुपरम इति चेत् । तुल्यम् । एवं सति उभयोः समानत्वादेकस्यापि विजयो न व्यवतिष्ठते इति चेत् । एवमस्तु । महाविद्यावादी सर्वत्र विजयते इत्यभिमानस्तावद्गलितः।
(भुवन०)-अनवस्थाप्रसङ्गं प्रकटयन्महाविद्यावादी वदति-एवं सतीति । मूलमहाविद्याया अनैकान्तिकत्वसमर्थनायोपयुक्ता या अनुमानपरंपरा सा नोपरमतीति हृदयम् । साम्येन
१ मानवलान्मूला इति घ पुस्तकपाठः । २ स्य तदवस्थत्वात् । इति घ पुस्तकपाठः । ३ कत्वसाधमाय प्रयु इति घ पुस्तकपाठः । ४ स्याविजयो नावति इति घ पुस्तकपाठः ।
Aho ! Shrutgyanam
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260